Loading...
अथर्ववेद > काण्ड 6 > सूक्त 90

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 90/ मन्त्र 3
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - आर्षी भुरिगुष्णिक् सूक्तम् - इषुनिष्कासन सूक्त

    नम॑स्ते रु॒द्रास्य॑ते॒ नमः॒ प्रति॑हितायै। नमो॑ विसृ॒ज्यमा॑नायै॒ नमो॒ निप॑तितायै ॥

    स्वर सहित पद पाठ

    नम॑: । ते॒ । रु॒द्र॒ । अस्य॑ते । नम॑: । प्रति॑ऽहितायै । नम॑: । वि॒ऽसृ॒ज्यमा॑नायै । नम॑: । निऽप॑तितायै ॥९०.३॥


    स्वर रहित मन्त्र

    नमस्ते रुद्रास्यते नमः प्रतिहितायै। नमो विसृज्यमानायै नमो निपतितायै ॥

    स्वर रहित पद पाठ

    नम: । ते । रुद्र । अस्यते । नम: । प्रतिऽहितायै । नम: । विऽसृज्यमानायै । नम: । निऽपतितायै ॥९०.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 90; मन्त्र » 3

    भाषार्थ -
    (रुद्र) हे रुलाने वाले परमेश्वर ! (अस्यते) रोगरूपी इषु फैंकते हुए (ते) तुझे (नमः) नमस्कार हो, (प्रतिहितायै) धनुष पर स्थापित इषु के लिये (नमः) नमः हो। (विसृज्यमानायै) छोड़ जाते हुए इषु के लिये (नम:) नमः हो, (विपतितायै) लक्ष्य पर गिरे इषु के लिये (नमः) नमः हो।

    इस भाष्य को एडिट करें
    Top