Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 90/ मन्त्र 1
सूक्त - अथर्वा
देवता - रुद्रः
छन्दः - अनुष्टुप्
सूक्तम् - इषुनिष्कासन सूक्त
यां ते॑ रु॒द्र इषु॒मास्य॒दङ्गे॑भ्यो॒ हृद॑याय च। इ॒दं ताम॒द्य त्वद्व॒यं विषू॑चीं॒ वि वृ॑हामसि ॥
स्वर सहित पद पाठयाम् । ते॒ । रु॒द्र: । इषु॑म् । आस्य॑त् । अङ्गे॑भ्य: । हृद॑याय: । च॒ । इ॒दम् । ताम् । अ॒द्य । त्वत् । व॒यम् । विषू॑चीम् । वि । वृ॒हा॒म॒सि॒ ॥९०.१॥
स्वर रहित मन्त्र
यां ते रुद्र इषुमास्यदङ्गेभ्यो हृदयाय च। इदं तामद्य त्वद्वयं विषूचीं वि वृहामसि ॥
स्वर रहित पद पाठयाम् । ते । रुद्र: । इषुम् । आस्यत् । अङ्गेभ्य: । हृदयाय: । च । इदम् । ताम् । अद्य । त्वत् । वयम् । विषूचीम् । वि । वृहामसि ॥९०.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 90; मन्त्र » 1
भाषार्थ -
[हे वाण विद्ध !] (ते) तेरे (अङ्गेभ्यः) अङ्गों के लिये (च) और (हृदयाय) हृदय के लिये, (रुद्रः) रुद्र ने (याम्, इषुम्) जिस वाण को (आस्यत्) फैंका है, (ताम्) उसे (इदम) यह (अद्य) आज या इस समय (त्वत्) तुझ से (विषूचीम्) विमुख करके (वयम् विवृहामसि) हम निकाल देते हैं।
टिप्पणी -
[रुद्र है परमेश्वर जोकि कर्मानुसार रुलाता है, "रोदयतेर्वा" (निरुक्त १०॥१॥६) तथा (यजु० अध्याय १६)। रोगादि रुद्र के इषु अर्थात् वाण हैं]।