Loading...
अथर्ववेद > काण्ड 6 > सूक्त 93

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 93/ मन्त्र 2
    सूक्त - शन्ताति देवता - भवः, शर्वः छन्दः - त्रिष्टुप् सूक्तम् - स्वस्त्ययन सूक्त

    मन॑सा॒ होमै॒र्हर॑सा घृ॒तेन॑ श॒र्वायास्त्र॑ उ॒त राज्ञे॑ भ॒वाय॑। न॑म॒स्येभ्यो॒ नम॑ एभ्यः कृणोम्य॒न्यत्रा॒स्मद॒घवि॑षा नयन्तु ॥

    स्वर सहित पद पाठ

    मन॑सा । होमै॑: । हर॑सा । घृ॒तेन॑ । श॒र्वाय॑ । अस्त्रे॑ । उ॒त ।राज्ञे॑ । भ॒वाय॑ । न॒म॒स्ये᳡भ्य: । नम॑: । ए॒भ्य॒: । कृ॒णो॒मि॒ । अ॒न्यत्र॑ । अ॒स्मत् । अ॒घऽवि॑षा: । न॒य॒न्तु॒ ॥९३.२॥


    स्वर रहित मन्त्र

    मनसा होमैर्हरसा घृतेन शर्वायास्त्र उत राज्ञे भवाय। नमस्येभ्यो नम एभ्यः कृणोम्यन्यत्रास्मदघविषा नयन्तु ॥

    स्वर रहित पद पाठ

    मनसा । होमै: । हरसा । घृतेन । शर्वाय । अस्त्रे । उत ।राज्ञे । भवाय । नमस्येभ्य: । नम: । एभ्य: । कृणोमि । अन्यत्र । अस्मत् । अघऽविषा: । नयन्तु ॥९३.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 93; मन्त्र » 2

    भाषार्थ -
    (शर्वाय) शत्रुसेना के हिंसक के लिये, (अस्त्रे) तामसास्त्र फैंकनेवाले के लिये, (उत) तथा (भवाय राज्ञे) सुखसम्पत्ति के उत्पादक राजा के निये, और (नमस्येभ्यः) नमस्कारयोग्य (एभ्यः) इन देवजनों के लिये (नमः कृणोमि) मैं नमस्कार करता हूं, वे (मनसा) मननपूर्वक (होमैः) सैनिकों की आत्माहुतियों द्वारा (हरसा) शत्रुहारी (घृतेन) वीर्यशक्तिद्वारा (अघविषाः) घातक विष के प्रयोक्ताओं की सेना को (अस्मदन्यत्र) हम से भिन्न स्थानों में (नयन्तु) ले जायं, प्राप्त करा दें; णीञ् प्रापणे (भ्वादिः) पहुंचा दें।

    इस भाष्य को एडिट करें
    Top