Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 93/ मन्त्र 3
सूक्त - शन्ताति
देवता - विश्वे देवाः, मरुद्गणः, अग्नीसोमौ, वरुणः, वातपर्जन्यः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वस्त्ययन सूक्त
त्राय॑ध्वं नो अ॒घवि॑षाभ्यो व॒धाद्विश्वे॑ देवा मरुतो विश्ववेदसः। अ॒ग्नीषोमा॒ वरु॑णः पू॒तद॑क्षा वातापर्ज॒न्ययोः॑ सुम॒तौ स्या॑म ॥
स्वर सहित पद पाठत्राय॑ध्वम् । न॒: । अ॒घऽवि॑षाभ्य: । व॒धात् । विश्वे॑ । दे॒वा॒: । म॒रु॒त॒: । वि॒श्व॒ऽवे॒द॒स॒: । अ॒ग्नीषोमा॑ । वरु॑ण: । पू॒तऽद॑क्षा: । वा॒ता॒प॒र्ज॒न्ययो॑: । सु॒ऽम॒तौ । स्या॒म॒ ॥९३.३॥
स्वर रहित मन्त्र
त्रायध्वं नो अघविषाभ्यो वधाद्विश्वे देवा मरुतो विश्ववेदसः। अग्नीषोमा वरुणः पूतदक्षा वातापर्जन्ययोः सुमतौ स्याम ॥
स्वर रहित पद पाठत्रायध्वम् । न: । अघऽविषाभ्य: । वधात् । विश्वे । देवा: । मरुत: । विश्वऽवेदस: । अग्नीषोमा । वरुण: । पूतऽदक्षा: । वातापर्जन्ययो: । सुऽमतौ । स्याम ॥९३.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 93; मन्त्र » 3
भाषार्थ -
(विश्वे देवाः) हे राष्ट्र के सब दिव्य अधिकारियों ! तथा (विश्ववेदसः) सब [वेदों] के वेत्ता (मरुतः) ऋत्विजो! (नः) हम प्रजाजनों को, (अघविषाभ्यः) घातक विषवाली प्रजाओं द्वारा किये गए (वधात्) वध से (त्रायध्वम्) सुरक्षित करो। तथा (अग्नीषोमा= अग्नीषोमौ) सर्वाग्रणी प्रधानमन्त्री और सेनाप्रेरक सेनानायक, (वरुणः)१ राष्ट्र द्वारा चुना गया राजा, जो कि (पूतदक्षाः)१ पवित्र और वृद्धिकारक हैं, वे सब हमें सुरक्षित करें, ताकि (वातापर्जन्ययोः) वायुसदृश प्राणप्रद और पर्जन्य सदृश सुखवृष्टिप्रद परमेश्वर की (सुमतौ) सुमति में, अनुकूल मति में (स्याम) हम हों।
टिप्पणी -
[अघाविषाभ्यः= घातक विषधारी प्रजाओं से सुरक्षा। मरुतः= ऋत्विनाम (निघं० ३॥१८)। यज्ञों में ऋत्विक सामान्यतया ४ होते हैं। होता = ऋग्वेदवेत्ता, उद्गाता =सामवेदवेत्ता, अध्वर्यु= यजुर्वेदवेत्ता, ब्रह्मा= चतुर्वेदवेत्ता। यथा– ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायत्रीशक्वरीषु। ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमोत उत त्वः।।' (ऋ० १०।७१।११; निरुक्त १।३।८) ब्रह्मा= सर्वविद्यः, सर्वं वेदितुमहति (निरुक्त)। इस द्वारा ब्रह्मा= चतुर्वेदवेत्ता। ऋत्विक् यज्ञों द्वारा वायुमण्डल को पवित्र करते, तथा मन्त्रोपदेशों द्वारा प्रजाओं को पवित्र विचार-आचारवान् करते हैं। अग्नि = अग्रणीर्भवति (निरुक्त ७।४।१४)। सोमः= सेनाध्यक्ष (यजु० १७।४०)। वरुणः= राजा (यजु० ८।३७)। पूतदक्षा:= पवित्र तथा वृद्धि कारक; दक्ष वृद्धौ (भ्वादिः)। अथर्ववेद में पूतदक्षाः सकारान्त पाठ है जो कि वरुणः का विशेषण है। पूतदक्षम् अकारान्त पाठ नहीं। ऋग्वेद में सकारान्त तथा अकारान्त द्विविध पाठ हैं। अत: ऋग्वेद में इन दोनों पाठों में अर्थभेद आवश्यक है]। [(१) अथर्व० ५।२२।१ में भी पूतदक्षाः विशेषण है वरुणः का। यथा "वरुणः पूतदक्षाः"।]