Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 95/ मन्त्र 1
सूक्त - भृग्वङ्गिरा
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - कुष्ठौषधि सूक्त
अ॑श्व॒त्थो दे॑व॒सद॑नस्तृ॒तीय॑स्यामि॒तो दि॒वि। तत्रा॒मृत॑स्य॒ चक्ष॑णं दे॒वाः कुष्ठ॑मवन्वत ॥
स्वर सहित पद पाठअ॒श्व॒त्थ: । दे॒व॒ऽसद॑न: । तृ॒तीय॑स्याम् । इ॒त: । दि॒वि । तत्र॑ । अ॒मृत॑स्य । चक्ष॑णम् । दे॒वा: । कुष्ठ॑म् । अ॒व॒न्व॒त॒ ॥९५.१॥
स्वर रहित मन्त्र
अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि। तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत ॥
स्वर रहित पद पाठअश्वत्थ: । देवऽसदन: । तृतीयस्याम् । इत: । दिवि । तत्र । अमृतस्य । चक्षणम् । देवा: । कुष्ठम् । अवन्वत ॥९५.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 95; मन्त्र » 1
भाषार्थ -
(इतः) यहां से (तृतीयस्याम्) तीसरे (दिवि) द्युलोक में (अश्वत्थ:१) अश्वत्थ है (देवसदनः) दिव्यगुणों का घर। (तत्र) उस अश्वत्थ में (अमृतस्य चक्षणम्)२ अमृत की दृष्टि (देवा:) देवों ने की, और उसे (कुष्ठम्) कुष्ठरूप में (अवन्वत) याचित किया।
टिप्पणी -
[अभिप्राय यह कि अश्वत्थ के भी वही गुण हैं, जोकि कुष्ठ के हैं। अवन्वत= वनु याचने (तनादिः)]। [१. गुलर?, Holy fig tree (आप्टे), ficus religiosa, मथवा पीपल। २. चक्षिङ् "अयं वर्शनेऽपि" (अदादिः)।]