अथर्ववेद - काण्ड 7/ सूक्त 109/ मन्त्र 5
सूक्त - बादरायणिः
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - राष्ट्रभृत सूक्त
यो नो॑ द्यु॒वे धन॑मि॒दं च॒कार॒ यो अ॒क्षाणां॒ ग्लह॑नं॒ शेष॑णं च। स नो॑ दे॒वो ह॒विरि॒दं जु॑षा॒णो ग॑न्ध॒र्वेभिः॑ सध॒मादं॑ मदेम ॥
स्वर सहित पद पाठय: । न॒: । द्यु॒वे । धन॑म् । इ॒दम् । च॒कार॑ । य: । अ॒क्षाणा॑म् । ग्लह॑नम् । शेष॑णम् । च॒ । स: । न॒: । दे॒व: । ह॒वि: । इ॒दम्। जु॒षा॒ण: । ग॒न्ध॒र्वेभि॑: । स॒ध॒ऽमाद॑म् । म॒दे॒म॒ ॥११४.५॥
स्वर रहित मन्त्र
यो नो द्युवे धनमिदं चकार यो अक्षाणां ग्लहनं शेषणं च। स नो देवो हविरिदं जुषाणो गन्धर्वेभिः सधमादं मदेम ॥
स्वर रहित पद पाठय: । न: । द्युवे । धनम् । इदम् । चकार । य: । अक्षाणाम् । ग्लहनम् । शेषणम् । च । स: । न: । देव: । हवि: । इदम्। जुषाण: । गन्धर्वेभि: । सधऽमादम् । मदेम ॥११४.५॥
अथर्ववेद - काण्ड » 7; सूक्त » 109; मन्त्र » 5
भाषार्थ -
(यः) जिस [अग्नि = अग्रणी] ने (नः) हमारे (द्युवे) व्यवहार कर्म के लिये (इदम्) इस (धनम्) मुद्रा-धन को (चकार) निश्चित या निर्मित किया, (यः) तथा जिसने (अक्षाणाम्) द्यूतकर्म के पाशों का, या उन द्वारा द्यूतकर्म करने वालों को (ग्लहनम्) पकड़ा (च) और (शेषणम्) उनका विनाश [चकार] किया, (सः) वह (नः देवः) हमारा देव [अग्नि=अग्रणी] (इदम्) इस (हविः) सात्विक-अन्न का (जुषाणः) प्रीतिपूर्वक सेवन करे, और हम प्रजाएं (गन्धर्वेभिः) पृथिवी के धारण करने वाले भूपतियों के साथ मिलकर (सधमादम्, मदेम) पारस्परिक आनन्द में आनन्दित हों।
टिप्पणी -
[द्युवे = दिव् धातु, व्यवहारार्थक का चतुर्थ्येकवचन में रूप। दिवु क्रीडाविजिगीषाव्यवहार" आदि (दिवादिः); दिव्, वकार को ऊठ् [च्छ्वोः शूङ्नुनासिके च; अष्टा० ६।४।१९] यण् (सायण) + उवङ् + चतुर्थ्येकवचन "ङे"। अक्षाणां ग्लहनम् = द्यूत करने वाले के पाशों को ले लेना और उन्हें विनष्ट कर देना। ग्लह= गृहु ग्रह ग्लह च (भ्वादिः)। शेषणम्= शिष हिंसार्थः (भ्वादिः), अथवा अक्षाणाम्= अक्षैः दीव्यतां कितवानाम्, तेषां ग्लहणं शेषणम् च। गन्धर्वेभिः= गौः पृथिवीनाम (निघं० १।१) + धृञ् धारणे]।