Loading...
अथर्ववेद > काण्ड 7 > सूक्त 109

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 109/ मन्त्र 5
    सूक्त - बादरायणिः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - राष्ट्रभृत सूक्त

    यो नो॑ द्यु॒वे धन॑मि॒दं च॒कार॒ यो अ॒क्षाणां॒ ग्लह॑नं॒ शेष॑णं च। स नो॑ दे॒वो ह॒विरि॒दं जु॑षा॒णो ग॑न्ध॒र्वेभिः॑ सध॒मादं॑ मदेम ॥

    स्वर सहित पद पाठ

    य: । न॒: । द्यु॒वे । धन॑म् । इ॒दम् । च॒कार॑ । य: । अ॒क्षाणा॑म् । ग्लह॑नम् । शेष॑णम् । च॒ । स: । न॒: । दे॒व: । ह॒वि: । इ॒दम्। जु॒षा॒ण: । ग॒न्ध॒र्वेभि॑: । स॒ध॒ऽमाद॑म् । म॒दे॒म॒ ॥११४.५॥


    स्वर रहित मन्त्र

    यो नो द्युवे धनमिदं चकार यो अक्षाणां ग्लहनं शेषणं च। स नो देवो हविरिदं जुषाणो गन्धर्वेभिः सधमादं मदेम ॥

    स्वर रहित पद पाठ

    य: । न: । द्युवे । धनम् । इदम् । चकार । य: । अक्षाणाम् । ग्लहनम् । शेषणम् । च । स: । न: । देव: । हवि: । इदम्। जुषाण: । गन्धर्वेभि: । सधऽमादम् । मदेम ॥११४.५॥

    अथर्ववेद - काण्ड » 7; सूक्त » 109; मन्त्र » 5

    भाषार्थ -
    (यः) जिस [अग्नि = अग्रणी] ने (नः) हमारे (द्युवे) व्यवहार कर्म के लिये (इदम्) इस (धनम्) मुद्रा-धन को (चकार) निश्चित या निर्मित किया, (यः) तथा जिसने (अक्षाणाम्) द्यूतकर्म के पाशों का, या उन द्वारा द्यूतकर्म करने वालों को (ग्लहनम्) पकड़ा (च) और (शेषणम्) उनका विनाश [चकार] किया, (सः) वह (नः देवः) हमारा देव [अग्नि=अग्रणी] (इदम्) इस (हविः) सात्विक-अन्न का (जुषाणः) प्रीतिपूर्वक सेवन करे, और हम प्रजाएं (गन्धर्वेभिः) पृथिवी के धारण करने वाले भूपतियों के साथ मिलकर (सधमादम्, मदेम) पारस्परिक आनन्द में आनन्दित हों।

    इस भाष्य को एडिट करें
    Top