Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 49/ मन्त्र 1
सूक्त - अथर्वा
देवता - देवपत्नी
छन्दः - आर्षी जगती
सूक्तम् - देवपत्नी सूक्त
दे॒वानां॒ पत्नी॑रुश॒तीर॑वन्तु नः॒ प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये। याः पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते ता नो॑ देवीः सु॒हवाः॒ शर्म॑ यच्छन्तु ॥
स्वर सहित पद पाठदे॒वाना॑म् । पत्नी॑: । उ॒श॒ती: । अ॒व॒न्तु॒ । न॒: । प्र । अ॒व॒न्तु॒ । न॒: । तु॒जये॑ । वाज॑ऽसातये । या: । पार्थि॑वास: । या: । अ॒पाम् । अपि॑ । व्र॒ते । ता: । न॒: । दे॒वी॒: । सु॒ऽहवा॑: । शर्म॑ । य॒च्छ॒न्तु॒ ॥५१.१॥
स्वर रहित मन्त्र
देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये। याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छन्तु ॥
स्वर रहित पद पाठदेवानाम् । पत्नी: । उशती: । अवन्तु । न: । प्र । अवन्तु । न: । तुजये । वाजऽसातये । या: । पार्थिवास: । या: । अपाम् । अपि । व्रते । ता: । न: । देवी: । सुऽहवा: । शर्म । यच्छन्तु ॥५१.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 49; मन्त्र » 1
भाषार्थ -
(उषतीः) रक्षा करने की कामनाओं वाली (देवानाम् पत्नीः) देवों की पत्नियां, (नः अवन्तु) हमारी रक्षा करें, (तुजये) बलप्रदान के लिये, और (वाजसातये) अन्नप्रदान के लिये (नः) हमारी (प्रावन्तु) बार-बार रक्षा करें। (याः) जो पत्नियां (पार्थिवासः) पार्थिव जीवन वाली हैं, (याः) तथा जो (अपाम्) आपः सम्बन्धी अर्थात् ५ ज्ञानेन्द्रियां, १ मन और १ बुद्धि इनके नियन्त्रण के (व्रते अपि) व्रत में भी हैं, (ताः) वे दोनों प्रकार की (सुहवाः) सुगमता से बुलाई जा सकने वाली (देवीः) देवियां (नः) हमें (शर्म) सुख (यच्छन्तु) प्रदान करें।
टिप्पणी -
[देवियां दो प्रकार की कही हैं। पार्थिव भोगों वाली, और इन्द्रियों, मन और बुद्धि का निरोध करने वाली। जैसे याज्ञवल्क्य की दो पत्नियां थीं, कात्यायनी और गार्गी पहली सांसारिक भावनाओं वाली थी, और दूसरी अध्यात्मपरायणा थी (बृदा० उप०)। तुजि= हिंसाबलादाननिकेतनेषु (चुरादिः)। वाजः अन्ननाम (निघं० २।७)। शर्म सुखनाम (निघं० ६।२)। आपः सप्त आपः = "षडिन्द्रियाणि, विद्या सप्तमी आत्मनि" (निरुक्त १२।४।३८), "सप्त ऋषयः " मन्त्र की व्याख्या में (यजु० ३४।५५)]