अथर्ववेद - काण्ड 7/ सूक्त 70/ मन्त्र 2
सूक्त - अथर्वा
देवता - श्येनः
छन्दः - अतिजगतीगर्भा जगती
सूक्तम् - शत्रुदमन सूक्त
या॑तु॒धाना॒ निरृ॑ति॒रादु॒ रक्ष॒स्ते अ॑स्य घ्न॒न्त्वनृ॑तेन स॒त्यम्। इन्द्रे॑षिता दे॒वा आज॑मस्य मथ्नन्तु॒ मा तत्सं पा॑दि॒ यद॒सौ जु॒होति॑ ॥
स्वर सहित पद पाठया॒तु॒ऽधाना॑: । नि:ऽऋ॑ति: । आत् । ऊं॒ इति॑ । रक्ष॑: । ते । अ॒स्य॒ । घ्न॒न्तु॒ । अनृ॑तेन । स॒त्यम् । इन्द्र॑ऽइषिता: । दे॒वा: । आज्य॑म् । अ॒स्य॒ । म॒थ्न॒न्तु॒ । मा । तत् । सम् । पा॒दि॒ । यत् । अ॒सौ । जु॒होति॑ ॥७३.२॥
स्वर रहित मन्त्र
यातुधाना निरृतिरादु रक्षस्ते अस्य घ्नन्त्वनृतेन सत्यम्। इन्द्रेषिता देवा आजमस्य मथ्नन्तु मा तत्सं पादि यदसौ जुहोति ॥
स्वर रहित पद पाठयातुऽधाना: । नि:ऽऋति: । आत् । ऊं इति । रक्ष: । ते । अस्य । घ्नन्तु । अनृतेन । सत्यम् । इन्द्रऽइषिता: । देवा: । आज्यम् । अस्य । मथ्नन्तु । मा । तत् । सम् । पादि । यत् । असौ । जुहोति ॥७३.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 70; मन्त्र » 2
भाषार्थ -
(यातुधाना) यातनाओं का जिस में निधान है ऐसी (निर्ऋतिः) कृच्छ्रापत्ति, (आत् उ) तथा (रक्षः) जो राक्षसरूपी व्याधि-कीटाणु हैं (ते) वे, (अस्य) इस शत्रु के (अमृतेन) अनृतमार्ग१ द्वारा (सत्यम्) सद्रूप होने वाले युद्धकर्म को (घ्नतु) नष्ट कर दें। (इन्द्रेषिताः) इन्द्र अर्थात् सम्राट् द्वारा प्रेषित (देवाः) विजिगीषु सैनिक (अस्य) इस शत्रु के (आज्यम्) आजि अर्थात् युद्धसम्बन्धी कर्म को (मथ्नन्तु) मथ डालें, ताकि (तत्) वह युद्धकर्म (मा संपादि) न सम्पन्न हो, (यत्) जिस के लिये (असौ) वह शत्रु (जुहोति) युद्ध-यज्ञ में आहुतियां देता है। [रक्षः = रक्षांसि, जात्येकवचन। देवाः = दिवु क्रीडाविजिगीषा आादि (दिवादिः), अर्थात् विजिगीषु सैनिक।
टिप्पणी -
[१. लोभाक्रान्त होकर परराष्ट्र पर आक्रमण करना "अनृतमार्ग" है।]