अथर्ववेद - काण्ड 7/ सूक्त 70/ मन्त्र 4
अपा॑ञ्चौ त उ॒भौ बा॒हू अपि॑ नह्याम्या॒स्यम्। अ॒ग्नेर्दे॒वस्य॑ म॒न्युना॒ तेन॑ तेऽवधिषं ह॒विः ॥
स्वर सहित पद पाठअपा॑ञ्चौ । ते॒ । उ॒भौ । बा॒हू इति॑ । अपि॑ । न॒ह्या॒मि॒ । आ॒स्य᳡म् । अ॒ग्ने: । दे॒वस्य॑ । म॒न्युना॑ । तेन॑ । ते॒ । अ॒व॒धि॒ष॒म् । ह॒वि: ॥७३.४॥
स्वर रहित मन्त्र
अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम्। अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविः ॥
स्वर रहित पद पाठअपाञ्चौ । ते । उभौ । बाहू इति । अपि । नह्यामि । आस्यम् । अग्ने: । देवस्य । मन्युना । तेन । ते । अवधिषम् । हवि: ॥७३.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 70; मन्त्र » 4
भाषार्थ -
[हे शत्रु राजन् !] (ते) तेरी (उभौ बाहू) दोनों बाहुओं को (अपाञ्चौ) गतिरहित करता हूँ, बान्ध देता हूं, तथा (ते आस्यम्) तेरे मुख को (अपि) भी (नह्यामि) मैं बांध देता हूं। तथा (अग्नेः देवस्य) अग्रणी देव अर्थात् प्रधानमन्त्री के (तेन, मन्युना) उस कोप द्वारा (ते) तेरी (हविः) युद्ध सम्बन्धी हवि अर्थात् सेना का भी (अवधिषम्१) मैंने वध कर दिया है। अपाञ्चौ = अप (अपगत) + अञ्चु गतौ, गतिरहित।
टिप्पणी -
[शत्रु राजा की बाहुओं और मुख को बांध देने से वह स्वयं युद्ध करने में असमर्थ हो जाता है, और युद्धकर्म में आज्ञा देने से भी रहित हो जाता है।] [१. अवधिषम् = हनिष्यामि (सायण)।]