Loading...
अथर्ववेद > काण्ड 7 > सूक्त 70

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 70/ मन्त्र 4
    सूक्त - अथर्वा देवता - श्येनः छन्दः - अनुष्टुप् सूक्तम् - शत्रुदमन सूक्त

    अपा॑ञ्चौ त उ॒भौ बा॒हू अपि॑ नह्याम्या॒स्यम्। अ॒ग्नेर्दे॒वस्य॑ म॒न्युना॒ तेन॑ तेऽवधिषं ह॒विः ॥

    स्वर सहित पद पाठ

    अपा॑ञ्चौ । ते॒ । उ॒भौ । बा॒हू इति॑ । अपि॑ । न॒ह्या॒मि॒ । आ॒स्य᳡म् । अ॒ग्ने: । दे॒वस्य॑ । म॒न्युना॑ । तेन॑ । ते॒ । अ॒व॒धि॒ष॒म् । ह॒व‍ि: ॥७३.४॥


    स्वर रहित मन्त्र

    अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम्। अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविः ॥

    स्वर रहित पद पाठ

    अपाञ्चौ । ते । उभौ । बाहू इति । अपि । नह्यामि । आस्यम् । अग्ने: । देवस्य । मन्युना । तेन । ते । अवधिषम् । हव‍ि: ॥७३.४॥

    अथर्ववेद - काण्ड » 7; सूक्त » 70; मन्त्र » 4

    भाषार्थ -
    [हे शत्रु राजन् !] (ते) तेरी (उभौ बाहू) दोनों बाहुओं को (अपाञ्चौ) गतिरहित करता हूँ, बान्ध देता हूं, तथा (ते आस्यम्) तेरे मुख को (अपि) भी (नह्यामि) मैं बांध देता हूं। तथा (अग्नेः देवस्य) अग्रणी देव अर्थात् प्रधानमन्त्री के (तेन, मन्युना) उस कोप द्वारा (ते) तेरी (हविः) युद्ध सम्बन्धी हवि अर्थात् सेना का भी (अवधिषम्१) मैंने वध कर दिया है। अपाञ्चौ = अप (अपगत) + अञ्चु गतौ, गतिरहित।

    इस भाष्य को एडिट करें
    Top