Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 74/ मन्त्र 2
सूक्त - अथर्वाङ्गिराः
देवता - जातवेदाः
छन्दः - अनुष्टुप्
सूक्तम् - गण्डमालाचिकित्सा सूक्त
विध्या॑म्यासां प्रथ॒मां वि॑ध्याम्यु॒त म॑ध्य॒माम्। इ॒दं ज॑घ॒न्यामासा॒मा छि॑नद्मि॒ स्तुका॑मिव ॥
स्वर सहित पद पाठविध्या॑मि । आ॒सा॒म् । प्र॒थ॒माम् । विध्या॑मि । उ॒त । म॒ध्य॒माम् । इ॒दम् । ज॒घ॒न्या᳡म् । आ॒सा॒म् । आ । छि॒न॒द्मि॒ । स्तुका॑म्ऽइव ॥७८.२॥
स्वर रहित मन्त्र
विध्याम्यासां प्रथमां विध्याम्युत मध्यमाम्। इदं जघन्यामासामा छिनद्मि स्तुकामिव ॥
स्वर रहित पद पाठविध्यामि । आसाम् । प्रथमाम् । विध्यामि । उत । मध्यमाम् । इदम् । जघन्याम् । आसाम् । आ । छिनद्मि । स्तुकाम्ऽइव ॥७८.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 74; मन्त्र » 2
भाषार्थ -
(आसाम्) इन अपचितों अर्थात् गण्डमालाओं में (प्रथमाम्) मुख्या को (विध्यामि) में बींधता हूं, विदारित करता हूं, (उत) तथा तदनन्तर (मध्यमाम्) मध्यमा गण्डमाला को (विध्यामि) मैं वींधता हूं। (आसाम) इन गण्डमालाओं में (इदम्) अब (जघन्याम्) सुसाध्या गण्डमाला को (आच्छिनद्मि) मैं सुगमता से छेद देता हूं, (स्तुकाम् इव) जैसे कि ऊन के गुच्छे को सुगमता से काट दिया जाता है।
टिप्पणी -
[प्रथमा= अधिकदोषयुक्ता। मध्यमा= साम्यदोषयुक्ता। जघन्या= अल्पदोषयुक्ता (गण्डमाला)। अथवा स्थानभेद से प्रथमा, मध्यमा और जघन्या गण्डमाला। जैसे कि अपचितः के सम्बन्ध में कहा है कि “अपाक् चीयमाना गलादारभ्य अधस्तात् कक्षादिसन्धिस्थानेषु प्रसृताः गण्डमालाः अपचितः" (सायण)]।