Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 79/ मन्त्र 2
अ॒हमे॒वास्म्य॑मावा॒स्या॒ मामा व॑सन्ति सु॒कृतो॒ मयी॒मे। मयि॑ दे॒वा उ॒भये॑ सा॒ध्याश्चेन्द्र॑ज्येष्ठाः॒ सम॑गच्छन्त॒ सर्वे॑ ॥
स्वर सहित पद पाठअ॒हम् । ए॒व । अ॒स्मि॒ । अ॒मा॒ऽवा॒स्या᳡ । माम् । आ । व॒स॒न्ति॒ । सु॒ऽकृ॒त॑: । मयि॑ । इ॒मे । मयि॑ । दे॒वा: । उ॒भये॑ । सा॒ध्या: । च॒ । इन्द्र॑ऽज्येष्ठा: । सम् । अ॒ग॒च्छ॒न्त॒ । सर्वे॑ ॥८४.२॥
स्वर रहित मन्त्र
अहमेवास्म्यमावास्या मामा वसन्ति सुकृतो मयीमे। मयि देवा उभये साध्याश्चेन्द्रज्येष्ठाः समगच्छन्त सर्वे ॥
स्वर रहित पद पाठअहम् । एव । अस्मि । अमाऽवास्या । माम् । आ । वसन्ति । सुऽकृत: । मयि । इमे । मयि । देवा: । उभये । साध्या: । च । इन्द्रऽज्येष्ठा: । सम् । अगच्छन्त । सर्वे ॥८४.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 79; मन्त्र » 2
भाषार्थ -
(अहम्) मैं पारमेश्वरी-माता (एव) ही (अस्मि) हूं (अमावास्या) अमावास्या (इमे सुकृतः) ये सुकर्मी (माम्) मुझे आश्रय बनकर (आवसन्ति) पूर्णतया बसते हैं, (मयि) और मुझ में बसते हैं। (मयि) मुझ में (उभये) दोनों प्रकार के (देवाः) देव अर्थात् (साध्याः) साध्य (च) और ऋषि (इन्द्रज्येष्ठाः) जिन में कि इन्द्र अर्थात् ऐन्द्रशक्ति आत्मशक्ति प्रधान है, (सर्वे) वे सब (समगच्छन्त) संगत हुए हैं, या होते हैं।
टिप्पणी -
[पारमेश्वरी माता कहती है कि अमावास्या "अदृष्टचन्द्रमा" वाली रात्री नहीं अपितु मैं ही अमावास्या हूं। पारमेश्वरीमाता ने निज अमावास्या नाम की व्याख्या मन्त्र में स्वयं कर दी है, "माम् आवसन्ति तथा मयि आवसन्ति" द्वारा। देवाः = साध्याः ऋषयः च। यथा “तेन देवाऽअयजन्त साध्याऽऋषयश्च ये" (यजु० ३१।९)। साध्ययोगसम्पन्नाः (अर्शआद्यच्)]।