Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 79/ मन्त्र 1
यत्ते॑ दे॒वा अकृ॑ण्वन्भाग॒धेय॒ममा॑वास्ये सं॒वस॑न्तो महि॒त्वा। तेना॑ नो य॒ज्ञं पि॑पृहि विश्ववारे र॒यिं नो॑ धेहि सुभगे सु॒वीर॑म् ॥
स्वर सहित पद पाठयत् । ते॒ । दे॒वा: । अकृ॑ण्वन् । भा॒ग॒ऽधेय॑म् । अमा॑ऽवास्ये । स॒म्ऽवस॑न्त: । म॒हि॒ऽत्वा । तेन॑ । न॒: । य॒ज्ञम् । पि॒पृ॒हि॒। वि॒श्व॒ऽवा॒रे॒ । र॒यिम् । न॒: । धे॒हि॒ । सु॒ऽभ॒गे॒ । सु॒ऽवीर॑म् ॥८४.१॥
स्वर रहित मन्त्र
यत्ते देवा अकृण्वन्भागधेयममावास्ये संवसन्तो महित्वा। तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥
स्वर रहित पद पाठयत् । ते । देवा: । अकृण्वन् । भागऽधेयम् । अमाऽवास्ये । सम्ऽवसन्त: । महिऽत्वा । तेन । न: । यज्ञम् । पिपृहि। विश्वऽवारे । रयिम् । न: । धेहि । सुऽभगे । सुऽवीरम् ॥८४.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 79; मन्त्र » 1
भाषार्थ -
(अमावास्ये) हमारे हृदयगृहों में हमारे साथ बसने वाली पारमेश्वरी मातः ! (महित्वा) योगजन्य महिमा के कारण (संवसन्तः) तेरे साथ बसते हुए (देवाः) दिव्य उपासक, (ते) तेरे लिये (यत्) जो (भागधेयम्) भक्तिभाग (अकृण्वन्) समर्पित करते रहे हैं, या करते हैं, (तेन) उस समर्पण के कारण (नः) हमारे (यज्ञम्) योगयज्ञ को (पिपृहि) पालित कर, सुरक्षित कर (विश्ववारे) हे विश्व द्वारा वरणीय मातः! (सुभगे) हे उत्तम भगों१ से सम्पन्न मातः ! (नः) हमें (सुवीरम्) उत्तम वीर पुत्ररूपी (रयिम्) घन (धेहि) प्रदान कर।
टिप्पणी -
[अमा= अमा गृहनाम (निघं० ३।४), तथा अमा= सह (सायण)। पिपृहि= पृ पालनपूरणयोः (जुहोत्यादिः)। पारमेश्वरीमाता के सहवासी योगी जन, सुवीर पुत्रों को माता से प्राप्त कर, भूमि को स्वर्ग बना देते हैं। सुवीर= धर्मकृत्यों के करने में सुवीर]। [१. ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः। ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा।]