Loading...
अथर्ववेद > काण्ड 7 > सूक्त 98

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 98/ मन्त्र 1
    सूक्त - अथर्वा देवता - इन्द्रः, विश्वे देवाः छन्दः - विराट्त्रिष्टुप् सूक्तम् - हवि सूक्त

    सं ब॒र्हिर॒क्तं ह॒विषा॑ घृ॒तेन॒ समिन्द्रे॑ण॒ वसु॑ना॒ सं म॒रुद्भिः॑। सं दे॒वैर्वि॒श्वदे॑वेभिर॒क्तमिन्द्रं॑ गछतु ह॒विः स्वाहा॑ ॥

    स्वर सहित पद पाठ

    सम् । ब॒र्ह‍ि: । अ॒क्तम् । ह॒विषा॑ । घृ॒तेन॑ । सम् । इन्द्रे॑ण । वसु॑ना । सम् । म॒रुत्ऽभि॑: । सम् । दे॒वै: । वि॒श्वऽदे॑वेभ‍ि: । अ॒क्तम् । इन्द्र॑म् । ग॒च्छ॒तु॒ । ह॒वि: । स्वाहा॑ ॥१०३.१॥


    स्वर रहित मन्त्र

    सं बर्हिरक्तं हविषा घृतेन समिन्द्रेण वसुना सं मरुद्भिः। सं देवैर्विश्वदेवेभिरक्तमिन्द्रं गछतु हविः स्वाहा ॥

    स्वर रहित पद पाठ

    सम् । बर्ह‍ि: । अक्तम् । हविषा । घृतेन । सम् । इन्द्रेण । वसुना । सम् । मरुत्ऽभि: । सम् । देवै: । विश्वऽदेवेभ‍ि: । अक्तम् । इन्द्रम् । गच्छतु । हवि: । स्वाहा ॥१०३.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 98; मन्त्र » 1

    भाषार्थ -
    (बर्हिः) अन्तरिक्ष (हविषा, घृतेन) यज्ञिय हविः और घृताहुतियों द्वारा (सम अक्तम्) सम्यक् कान्तिमान् हुआ है, (इन्द्रेण वसुना) अन्तरिक्ष में बसी विद्युत द्वारा (सम्) सम्यक् कान्तिमान् हुआ है, (मरुद्भिः) मानसून वायुओं द्वारा (सम्) सम्यक् कान्तिमान हुआ है। (देवैः) प्रकाशमान् (विश्वदेवेभिः) सूर्यरश्मियों द्वारा (सम् अक्तम्) सम्यक् कान्तिमान हुआ है, (हविः) हवि (इन्द्रम्) परमैश्वर्यवान् परमेश्वर को (गच्छतु) पहुंचे, (स्वाहा) तदर्थ स्वाहापूर्वक हवि का त्याग हो।

    इस भाष्य को एडिट करें
    Top