Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 98/ मन्त्र 1
सूक्त - अथर्वा
देवता - इन्द्रः, विश्वे देवाः
छन्दः - विराट्त्रिष्टुप्
सूक्तम् - हवि सूक्त
सं ब॒र्हिर॒क्तं ह॒विषा॑ घृ॒तेन॒ समिन्द्रे॑ण॒ वसु॑ना॒ सं म॒रुद्भिः॑। सं दे॒वैर्वि॒श्वदे॑वेभिर॒क्तमिन्द्रं॑ गछतु ह॒विः स्वाहा॑ ॥
स्वर सहित पद पाठसम् । ब॒र्हि: । अ॒क्तम् । ह॒विषा॑ । घृ॒तेन॑ । सम् । इन्द्रे॑ण । वसु॑ना । सम् । म॒रुत्ऽभि॑: । सम् । दे॒वै: । वि॒श्वऽदे॑वेभि: । अ॒क्तम् । इन्द्र॑म् । ग॒च्छ॒तु॒ । ह॒वि: । स्वाहा॑ ॥१०३.१॥
स्वर रहित मन्त्र
सं बर्हिरक्तं हविषा घृतेन समिन्द्रेण वसुना सं मरुद्भिः। सं देवैर्विश्वदेवेभिरक्तमिन्द्रं गछतु हविः स्वाहा ॥
स्वर रहित पद पाठसम् । बर्हि: । अक्तम् । हविषा । घृतेन । सम् । इन्द्रेण । वसुना । सम् । मरुत्ऽभि: । सम् । देवै: । विश्वऽदेवेभि: । अक्तम् । इन्द्रम् । गच्छतु । हवि: । स्वाहा ॥१०३.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 98; मन्त्र » 1
भाषार्थ -
(बर्हिः) अन्तरिक्ष (हविषा, घृतेन) यज्ञिय हविः और घृताहुतियों द्वारा (सम अक्तम्) सम्यक् कान्तिमान् हुआ है, (इन्द्रेण वसुना) अन्तरिक्ष में बसी विद्युत द्वारा (सम्) सम्यक् कान्तिमान् हुआ है, (मरुद्भिः) मानसून वायुओं द्वारा (सम्) सम्यक् कान्तिमान हुआ है। (देवैः) प्रकाशमान् (विश्वदेवेभिः) सूर्यरश्मियों द्वारा (सम् अक्तम्) सम्यक् कान्तिमान हुआ है, (हविः) हवि (इन्द्रम्) परमैश्वर्यवान् परमेश्वर को (गच्छतु) पहुंचे, (स्वाहा) तदर्थ स्वाहापूर्वक हवि का त्याग हो।
टिप्पणी -
[बर्हिः अन्तरिक्षनाम (निघं० १।३)। मरुद्भिः= मानसून वायुएं, यथा "मारुताः पर्जन्यघोषिणः" (अथर्व० ४।१५।४; तथा ४।१५।१-१६)। विश्व देवेभिः = एते वै रश्मयो विश्वे देवाः (श० ब्रा० १२।४।४।६)। अक्तम्= अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु (रुधादिः)। मन्त्र में वर्षा ऋतु का वर्णन है, और अन्तरिक्ष को विद्युत् और मेघों द्वारा कान्तिसम्पन्न कहा है। साथ ही वर्षाकालीन यज्ञ का कथन कर उसे परमेश्वरार्पित किया है।]