Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 4
    सूक्त - भृग्वङ्गिराः देवता - शाला छन्दः - अनुष्टुप् सूक्तम् - शाला सूक्त

    वं॒शानां॑ ते॒ नह॑नानां प्राणा॒हस्य॒ तृण॑स्य च। प॒क्षाणां॑ विश्ववारे ते न॒द्धानि॒ वि चृ॑तामसि ॥

    स्वर सहित पद पाठ

    वं॒शाना॑म् । ते॒ । नह॑नानाम् । प्रा॒ण॒हस्य॑ । तृण॑स्य । च॒ । प॒क्षाणा॑म् । वि॒श्व॒ऽवा॒रे॒ । ते॒ । न॒ध्दानि॑ । वि । चृ॒ता॒म॒सि॒ ॥३.४॥


    स्वर रहित मन्त्र

    वंशानां ते नहनानां प्राणाहस्य तृणस्य च। पक्षाणां विश्ववारे ते नद्धानि वि चृतामसि ॥

    स्वर रहित पद पाठ

    वंशानाम् । ते । नहनानाम् । प्राणहस्य । तृणस्य । च । पक्षाणाम् । विश्वऽवारे । ते । नध्दानि । वि । चृतामसि ॥३.४॥

    अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 4

    भाषार्थ -
    (विश्ववारे) हे सब ओर द्वारों वाली या सब ओर से आवृत हुई शाला ! (ते) तेरे (वंशानाम्) बांसों के (नहनानाम्) बन्धनों के, (प्राणाहस्य) प्राणाह के, (च तृणस्य) और फूस के, (पक्षाणाम्) और पक्ष के कमरों के (नद्धानि) बन्धनों को (वि चृतामसि) हम विशेषरूप में ग्रथित करते हैं।

    इस भाष्य को एडिट करें
    Top