Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 10
    सूक्त - भृग्वङ्गिराः देवता - शाला छन्दः - अनुष्टुप् सूक्तम् - शाला सूक्त

    अ॒मुत्रै॑न॒मा ग॑च्छताद्दृ॒ढा न॒द्धा परि॑ष्कृता। यस्या॑स्ते विचृ॒ताम॒स्यङ्ग॑मङ्गं॒ परु॑ष्परुः ॥

    स्वर सहित पद पाठ

    अ॒मुत्र॑ । ए॒न॒म् । आ । ग॒च्छ॒ता॒त् । दृ॒ढा । न॒ध्दा । परि॑ष्कृता । यस्या॑: । ते॒ । वि॒ऽचृ॒ताम॑सि । अङ्ग॑म्ऽअङ्गम् । परु॑:ऽपरु: ॥३.१०॥


    स्वर रहित मन्त्र

    अमुत्रैनमा गच्छताद्दृढा नद्धा परिष्कृता। यस्यास्ते विचृतामस्यङ्गमङ्गं परुष्परुः ॥

    स्वर रहित पद पाठ

    अमुत्र । एनम् । आ । गच्छतात् । दृढा । नध्दा । परिष्कृता । यस्या: । ते । विऽचृतामसि । अङ्गम्ऽअङ्गम् । परु:ऽपरु: ॥३.१०॥

    अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 10

    भाषार्थ -
    हे शाला ! (यस्याः) जिस तेरे (अङ्गम् अङ्गम्) प्रत्येक अंङ्ग को, (परुष्परुः) और प्रत्येक जोड़ को (वि चृतामसि) विशेषतया हम दृढ़ ग्रथित करते हैं, ताकि (एनम्) इस ग्रहण करने वाले को तू (दृढा नद्धा) दृढ़-बद्ध हुई, (परिष्कृता) सजी-सजाई (अमुत्र) उस दूसरे स्थान में (आगच्छात्) पहुंच सके।

    इस भाष्य को एडिट करें
    Top