Loading...
अथर्ववेद के काण्ड - 9 के सूक्त 3 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 3/ मन्त्र 10
    सूक्त - भृग्वङ्गिराः देवता - शाला छन्दः - अनुष्टुप् सूक्तम् - शाला सूक्त
    38

    अ॒मुत्रै॑न॒मा ग॑च्छताद्दृ॒ढा न॒द्धा परि॑ष्कृता। यस्या॑स्ते विचृ॒ताम॒स्यङ्ग॑मङ्गं॒ परु॑ष्परुः ॥

    स्वर सहित पद पाठ

    अ॒मुत्र॑ । ए॒न॒म् । आ । ग॒च्छ॒ता॒त् । दृ॒ढा । न॒ध्दा । परि॑ष्कृता । यस्या॑: । ते॒ । वि॒ऽचृ॒ताम॑सि । अङ्ग॑म्ऽअङ्गम् । परु॑:ऽपरु: ॥३.१०॥


    स्वर रहित मन्त्र

    अमुत्रैनमा गच्छताद्दृढा नद्धा परिष्कृता। यस्यास्ते विचृतामस्यङ्गमङ्गं परुष्परुः ॥

    स्वर रहित पद पाठ

    अमुत्र । एनम् । आ । गच्छतात् । दृढा । नध्दा । परिष्कृता । यस्या: । ते । विऽचृतामसि । अङ्गम्ऽअङ्गम् । परु:ऽपरु: ॥३.१०॥

    अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 10
    Acknowledgment

    हिन्दी (1)

    विषय

    शाला बनाने की विधि का उपदेश।[इस सूक्त का मिलान अथर्व काण्ड ३ सूक्त १२ से करो]

    पदार्थ

    (दृढा) दृढ़ बनी हुई, (नद्धा) छायी हुई और (परिष्कृता) सजी हुई तू (अमुत्र) वहाँ पर (एनम्) इस [पुरुष] को (आ गच्छतात्) प्राप्त हो। (यस्याः ते) जिस तेरे (अङ्गमङ्गम्) अङ्ग-अङ्ग और (परुष्परुः) पोरुये-पोरुये को (विचृतामसि) हम अच्छे प्रकार ग्रन्थित करते हैं ॥१०॥

    भावार्थ

    मनुष्य शाला को दृढ़ बना कर सुसज्जित करें ॥१०॥

    टिप्पणी

    १०−(अमुत्र) तत्र निर्दिष्टे स्थाने (एनम्) गृहिणम् (आगच्छतात्) आगच्छ। प्राप्नुहि (दृढा) (नद्धा) अवनद्धा। आच्छादिता (परिष्कृता) परि+कृ-क्त। संपर्युषेभ्यः करोतौ भूषणे। पा० ६।१।१३७। इति सुट्। परिनिविभ्यः०। पा० ८।३।७०। इति षत्वम्। अलङ्कृता (यस्याः) (ते) तव (विचृतामसि) (अङ्गमङ्गम्) प्रत्यङ्गम् (परुष्परुः) प्रतिपर्व ॥

    इंग्लिश (1)

    Subject

    The Good House

    Meaning

    Strongly built, tightly secured, beautifully finished and decorated, O house, be taken over by this master resident there where we have completed you part by part at every stage in detail.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    १०−(अमुत्र) तत्र निर्दिष्टे स्थाने (एनम्) गृहिणम् (आगच्छतात्) आगच्छ। प्राप्नुहि (दृढा) (नद्धा) अवनद्धा। आच्छादिता (परिष्कृता) परि+कृ-क्त। संपर्युषेभ्यः करोतौ भूषणे। पा० ६।१।१३७। इति सुट्। परिनिविभ्यः०। पा० ८।३।७०। इति षत्वम्। अलङ्कृता (यस्याः) (ते) तव (विचृतामसि) (अङ्गमङ्गम्) प्रत्यङ्गम् (परुष्परुः) प्रतिपर्व ॥

    Top