Loading...
अथर्ववेद के काण्ड - 9 के सूक्त 3 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 3/ मन्त्र 25
    सूक्त - भृग्वङ्गिराः देवता - शाला छन्दः - एकावसाना त्रिपदा प्राजापत्या बृहती सूक्तम् - शाला सूक्त
    29

    प्राच्या॑ दि॒शः शाला॑या॒ नमो॑ महि॒म्ने स्वाहा॑ दे॒वेभ्यः॑ स्वा॒ह्येभ्यः ॥

    स्वर सहित पद पाठ

    प्राच्या॑: । दि॒श: । शाला॑या: । नम॑: । म॒हि॒म्ने । स्वाहा॑ । दे॒वेभ्य॑: । स्वा॒ह्ये᳡भ्य: ॥३.२५॥


    स्वर रहित मन्त्र

    प्राच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥

    स्वर रहित पद पाठ

    प्राच्या: । दिश: । शालाया: । नम: । महिम्ने । स्वाहा । देवेभ्य: । स्वाह्येभ्य: ॥३.२५॥

    अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 25
    Acknowledgment

    हिन्दी (1)

    विषय

    शाला बनाने की विधि का उपदेश।[इस सूक्त का मिलान अथर्व काण्ड ३ सूक्त १२ से करो]

    पदार्थ

    (प्राच्याः दिशः) पूर्व दिशा से (शालायाः) शाला की (महिम्ने) महिमा के लिये (नमः) अन्न हो, (स्वाह्येभ्यः) सुवाणी के योग्य (देवेभ्यः) कमनीय विद्वानों के लिये (स्वाहा) सुवाणी [वेदवाणी] हो ॥२५॥ मन्त्र २५ से ३१ तक स्वामिदयानन्दकृतसंस्कारविधि गृहाश्रमप्रकरण में आये हैं ॥

    भावार्थ

    मनुष्यों को योग्य है कि पूर्वादि सब दिशाओं से पुष्कल अन्न आदि पदार्थ संग्रह करके शाला में रक्खें, जिस में विद्वान् लोग वेदों का विचार करते रहें ॥२५-३१॥

    टिप्पणी

    २५−(प्राच्याः) अ० ३।२६।१। पूर्वाया सकाशात् (दिशः) दिशायाः (शालायाः) गृहस्य (नमः) अन्नम्-निघ० २।७। (महिम्ने) महत्त्वाय (स्वाहा) अ० २।१६।१। सुवाणी। वेदवाणी (देवेभ्यः) कमनीयेभ्यो विद्वद्भ्यः (स्वाह्येभ्यः) तदर्हति। पा० ५।१।६३। स्वाहा-यत्। सुवाणीयोगेभ्यः ॥

    इंग्लिश (1)

    Subject

    The Good House

    Meaning

    Homage and oblation to the beauty and grandeur of the east direction of the home. Homage to the divinities of nature and brillianties of humanity. To all these divinities and nobilities, honour, adoration and oblation in truth of word and faith.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    २५−(प्राच्याः) अ० ३।२६।१। पूर्वाया सकाशात् (दिशः) दिशायाः (शालायाः) गृहस्य (नमः) अन्नम्-निघ० २।७। (महिम्ने) महत्त्वाय (स्वाहा) अ० २।१६।१। सुवाणी। वेदवाणी (देवेभ्यः) कमनीयेभ्यो विद्वद्भ्यः (स्वाह्येभ्यः) तदर्हति। पा० ५।१।६३। स्वाहा-यत्। सुवाणीयोगेभ्यः ॥

    Top