Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 22/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - सूर्यः
छन्दः - अनुष्टुप्
सूक्तम् - हृद्रोगकामलाशन सूक्त
अनु॒ सूर्य॒मुद॑यतां हृद्द्यो॒तो ह॑रि॒मा च॑ ते। गो रोहि॑तस्य॒ वर्णे॑न॒ तेन॑ त्वा॒ परि॑ दध्मसि ॥
स्वर सहित पद पाठअनु॑ । सूर्य॑म् । उत् । अ॒य॒ता॒म् । हृ॒त्ऽद्यो॒त: । ह॒रि॒मा । च॒ । ते॒ । गो: । रोहि॑तस्य । वर्णे॑न । तेन॑ । त्वा॒ । परि॑ । द॒ध्म॒सि॒ ॥
स्वर रहित मन्त्र
अनु सूर्यमुदयतां हृद्द्योतो हरिमा च ते। गो रोहितस्य वर्णेन तेन त्वा परि दध्मसि ॥
स्वर रहित पद पाठअनु । सूर्यम् । उत् । अयताम् । हृत्ऽद्योत: । हरिमा । च । ते । गो: । रोहितस्य । वर्णेन । तेन । त्वा । परि । दध्मसि ॥
अथर्ववेद - काण्ड » 1; सूक्त » 22; मन्त्र » 1
Translation -
As the sun rises, let thy heart disease and jaundice depart. We compass and surround thee with the red color of the sun’s rays.
Footnote -
In this hymn the science of curing patients suffering from jaundice or heart trouble through red colored rays of the sun and the milk of red cows is mentioned. The naked body of the patient should be exposed to the red rays of the sun, and he should drink the milk of a red cow.