अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 20
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाज्ज्योतिर्जगती
सूक्तम् - सर्वाधारवर्णन सूक्त
यस्मा॒दृचो॑ अ॒पात॑क्ष॒न्यजु॒र्यस्मा॑द॒पाक॑षन्। सामा॑नि॒ यस्य॒ लोमा॑न्यथर्वाङ्गि॒रसो॒ मुखं॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयस्मा॑त् । ऋच॑: । अ॒प॒ऽअत॑क्षन् । यजु॑: । यस्मा॑त् । अ॒प॒ऽअक॑षन् । सामा॑नि । यस्य॑ । लोमा॑नि । अ॒थ॒र्व॒ऽअ॒ङ्गि॒रस॑: । मुख॑म् । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.२०॥
स्वर रहित मन्त्र
यस्मादृचो अपातक्षन्यजुर्यस्मादपाकषन्। सामानि यस्य लोमान्यथर्वाङ्गिरसो मुखं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयस्मात् । ऋच: । अपऽअतक्षन् । यजु: । यस्मात् । अपऽअकषन् । सामानि । यस्य । लोमानि । अथर्वऽअङ्गिरस: । मुखम् । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.२०॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 20
Translation -
Who out of many, tell me, is that All-pervading God, Who revealed the Rigveda, the Yajurveda, Whose hairs are Sama-verses, and mouth the hymns of the Atharvaveda.
Footnote -
The knowledge of the Vedas is co-eternal with God. Never was there a time when God existed, not the Vedas. Just as hairs form the part and parcel of the body, and mouth is its part, they co-exist with the body, so the Vedas co-existed with God. God and His knowledge, the Vedas exist together. God out of his infinite knowledge, reveals a part of it in the shape of the Vedas in the beginning of each cycle of creation,: which was quite adequate for the complete development of the soul.