Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 31
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - मध्येज्योतिर्जगती सूक्तम् - सर्वाधारवर्णन सूक्त

    नाम॒ नाम्ना॑ जोहवीति पु॒रा सूर्या॑त्पु॒रोषसः॑। यद॒जः प्र॑थ॒मं सं॑ब॒भूव॒ स ह॒ तत्स्व॒राज्य॑मियाय॒ यस्मा॒न्नान्यत्पर॒मस्ति॑ भू॒तम् ॥

    स्वर सहित पद पाठ

    नाम॑ । नाम्ना॑ । जो॒ह॒वी॒ति॒ । पु॒रा । सूर्या॑त्‌ । पु॒रा । उ॒षस॑: । यत् । अ॒ज: । प्र॒थ॒मम् । स॒म्ऽब॒भूव॑ । स: । ह॒ । तत् । स्व॒ऽराज्य॑म् । इ॒या॒य॒ । यस्मा॑त् । न । अ॒न्यत् । पर॑म् । अस्ति॑ । भू॒तम् ॥७.३१॥


    स्वर रहित मन्त्र

    नाम नाम्ना जोहवीति पुरा सूर्यात्पुरोषसः। यदजः प्रथमं संबभूव स ह तत्स्वराज्यमियाय यस्मान्नान्यत्परमस्ति भूतम् ॥

    स्वर रहित पद पाठ

    नाम । नाम्ना । जोहवीति । पुरा । सूर्यात्‌ । पुरा । उषस: । यत् । अज: । प्रथमम् । सम्ऽबभूव । स: । ह । तत् । स्वऽराज्यम् । इयाय । यस्मात् । न । अन्यत् । परम् । अस्ति । भूतम् ॥७.३१॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 31

    Translation -
    Ere sun and dawn a devotee worships God with different names. When the unborn soul first comes in contact with God, it enjoys sovereign felicity, than which aught higher never hath arisen.

    इस भाष्य को एडिट करें
    Top