अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 15
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - पुरस्ताज्ज्योतिस्त्रिष्टुप्
सूक्तम् - ब्रह्मचर्य सूक्त
अ॒मा घृ॒तं कृ॑णुते॒ केव॑लमाचा॒र्यो भू॒त्वा वरु॑णो॒ यद्य॒दैच्छ॑त्प्र॒जाप॑तौ। तद्ब्र॑ह्मचा॒री प्राय॑च्छ॒त्स्वान्मि॒त्रो अध्या॒त्मनः॑ ॥
स्वर सहित पद पाठअ॒मा । घृ॒तम् । कु॒णु॒ते॒ । केव॑लम् । आ॒ऽचा॒र्य᳡: । भू॒त्वा । वरु॑ण: । यत्ऽय॑त् । ऐच्छ॑त् । प्र॒जाऽप॑तौ । तत् । ब्र॒ह्म॒ऽचा॒री । प्र । अ॒य॒च्छ॒त् । स्वान् । मि॒त्र: । अधि॑ । आ॒त्मन॑: ॥७.१५॥
स्वर रहित मन्त्र
अमा घृतं कृणुते केवलमाचार्यो भूत्वा वरुणो यद्यदैच्छत्प्रजापतौ। तद्ब्रह्मचारी प्रायच्छत्स्वान्मित्रो अध्यात्मनः ॥
स्वर रहित पद पाठअमा । घृतम् । कुणुते । केवलम् । आऽचार्य: । भूत्वा । वरुण: । यत्ऽयत् । ऐच्छत् । प्रजाऽपतौ । तत् । ब्रह्मऽचारी । प्र । अयच्छत् । स्वान् । मित्र: । अधि । आत्मन: ॥७.१५॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 15
Translation -
A noble man acting as a teacher displays his vast knowledge and immense dignity. Whatever he wants from his pupil as Dakshina, the same, being his friend, the pupil gives unto his teacher, according to his financial resources.
Footnote -
Dakshina: It is a common practice that a student at the completion of his studies, and the time of departure from his teacher's Ashrama, offers something to his guru, according to his resources. This offering is called Guru Dakshina.