अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - पञ्चपदा बृहतीगर्भा विराट्शक्वरी
सूक्तम् - ब्रह्मचर्य सूक्त
ब्र॑ह्मचा॒रिणं॑ पि॒तरो॑ देवज॒नाः पृथ॑ग्दे॒वा अ॑नु॒संय॑न्ति॒ सर्वे॑। ग॑न्ध॒र्वा ए॑न॒मन्वा॑य॒न्त्रय॑स्त्रिंशत्त्रिश॒ताः ष॑ट्सह॒स्राः सर्वा॒न्त्स दे॒वांस्तप॑सा पिपर्ति ॥
स्वर सहित पद पाठब्र॒ह्म॒ऽचा॒रिण॑म् । पि॒तर॑: । दे॒व॒ऽज॒ना: । पृथ॑क् । दे॒वा: । अ॒नु॒ऽसंय॑न्ति । सर्वे॑ । ग॒न्ध॒र्वा: । ए॒न॒म् । अनु॑ । आ॒य॒न् । त्रय॑:ऽत्रिंशत् । त्रि॒ऽश॒ता: । ष॒ट्ऽस॒ह॒स्रा: । सर्वा॑न् । स: । दे॒वान् । तप॑सा । पि॒प॒र्ति॒ ॥७.२॥
स्वर रहित मन्त्र
ब्रह्मचारिणं पितरो देवजनाः पृथग्देवा अनुसंयन्ति सर्वे। गन्धर्वा एनमन्वायन्त्रयस्त्रिंशत्त्रिशताः षट्सहस्राः सर्वान्त्स देवांस्तपसा पिपर्ति ॥
स्वर रहित पद पाठब्रह्मऽचारिणम् । पितर: । देवऽजना: । पृथक् । देवा: । अनुऽसंयन्ति । सर्वे । गन्धर्वा: । एनम् । अनु । आयन् । त्रय:ऽत्रिंशत् । त्रिऽशता: । षट्ऽसहस्रा: । सर्वान् । स: । देवान् । तपसा । पिपर्ति ॥७.२॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 2
Translation -
Sons devoted to their parents, virtuous people, scholars of metaphysics separately obey the behest of the Brahmchari. Enterprising persons, who sustain the earth follow him. He satisfies with his fervent devotion the thirty three, three hundred and six thousand forces of nature.
Footnote -
The words, thirty-three, three hundred, and six thousand mean innumerable.