अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 10
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
ए॑करा॒त्रो द्वि॑रा॒त्रः स॑द्यः॒क्रीः प्र॒क्रीरु॒क्थ्यः। ओतं॒ निहि॑त॒मुच्छि॑ष्टे य॒ज्ञस्या॒णूनि॑ वि॒द्यया॑ ॥
स्वर सहित पद पाठए॒क॒ऽरा॒त्र: । द्वि॒ऽरा॒त्र: । स॒द्य॒:ऽक्री: । प्र॒ऽक्री: । उ॒क्थ्या᳡: । आऽउ॑तम् । निऽहि॑तम् । उत्ऽशि॑ष्टे । य॒ज्ञस्य॑ । अ॒णूनि॑ । वि॒द्यया॑ ॥९.१०॥
स्वर रहित मन्त्र
एकरात्रो द्विरात्रः सद्यःक्रीः प्रक्रीरुक्थ्यः। ओतं निहितमुच्छिष्टे यज्ञस्याणूनि विद्यया ॥
स्वर रहित पद पाठएकऽरात्र: । द्विऽरात्र: । सद्य:ऽक्री: । प्रऽक्री: । उक्थ्या: । आऽउतम् । निऽहितम् । उत्ऽशिष्टे । यज्ञस्य । अणूनि । विद्यया ॥९.१०॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 10
Translation -
Sacrifice of one day, or two, Sadyakri, Prakri, Ukthya, reside interwoven in God, and so are all the fine modes of the contemplation of God through knowledge.
Footnote -
Sadyahkri: The name of a certain one-day sacrifice. Prakri: A sacrifice similar to Sadyahkri. Uktha: A sacrifice supplementary to, or a modification of, the Agnishtoma.