अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 7
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
रा॑ज॒सूयं॑ वाज॒पेय॑मग्निष्टो॒मस्तद॑ध्व॒रः। अ॑र्काश्वमे॒धावुच्छि॑ष्टे जी॒वब॑र्हिर्म॒दिन्त॑मः ॥
स्वर सहित पद पाठरा॒ज॒ऽसूय॑म् । वा॒ज॒ऽपेय॑म् । अ॒ग्नि॒ऽस्तो॒म: । तत् । अ॒ध्व॒र: । अ॒र्क॒ऽअ॒श्व॒मे॒धौ । उत्ऽशि॑ष्टे । जी॒वऽब॑र्हि: । म॒दिन्ऽत॑म: ॥९.७॥
स्वर रहित मन्त्र
राजसूयं वाजपेयमग्निष्टोमस्तदध्वरः। अर्काश्वमेधावुच्छिष्टे जीवबर्हिर्मदिन्तमः ॥
स्वर रहित पद पाठराजऽसूयम् । वाजऽपेयम् । अग्निऽस्तोम: । तत् । अध्वर: । अर्कऽअश्वमेधौ । उत्ऽशिष्टे । जीवऽबर्हि: । मदिन्ऽतम: ॥९.७॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 7
Translation -
Rājsu Yajna, Vājpeya Yajna, Agnishtoma Yajna, and other non-violent Yajnas, Arka and Ashvamedhya Yajnas, JIvbarhi and Madintama Yajnas all reside in God, and sung His glory.
Footnote -
Rajsu Yajna: Coronation ceremony. Vajpeya: An important Sama Yajna. Agnishtoma: A Yajna in which the praise of God, learned persons and electricity is sung. Arka: A Yajna in which philosophical topics are discussed. Ashwamedhya: A Yajna in which prayer is offered for a stable government. It does not mean horse-sacrifice as interpreted by Sayana and Griffith. Jivbarhi: A Yajna through which spiritual force is advanced. Madintama: A Yajna that gives extreme Joy.