Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 7
    सूक्त - अथर्वा देवता - उच्छिष्टः, अध्यात्मम् छन्दः - अनुष्टुप् सूक्तम् - उच्छिष्ट ब्रह्म सूक्त

    रा॑ज॒सूयं॑ वाज॒पेय॑मग्निष्टो॒मस्तद॑ध्व॒रः। अ॑र्काश्वमे॒धावुच्छि॑ष्टे जी॒वब॑र्हिर्म॒दिन्त॑मः ॥

    स्वर सहित पद पाठ

    रा॒ज॒ऽसूय॑म् । वा॒ज॒ऽपेय॑म् । अ॒ग्नि॒ऽस्तो॒म: । तत् । अ॒ध्व॒र: । अ॒र्क॒ऽअ॒श्व॒मे॒धौ । उत्ऽशि॑ष्टे । जी॒वऽब॑र्हि: । म॒दिन्ऽत॑म: ॥९.७॥


    स्वर रहित मन्त्र

    राजसूयं वाजपेयमग्निष्टोमस्तदध्वरः। अर्काश्वमेधावुच्छिष्टे जीवबर्हिर्मदिन्तमः ॥

    स्वर रहित पद पाठ

    राजऽसूयम् । वाजऽपेयम् । अग्निऽस्तोम: । तत् । अध्वर: । अर्कऽअश्वमेधौ । उत्ऽशिष्टे । जीवऽबर्हि: । मदिन्ऽतम: ॥९.७॥

    अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 7

    Translation -
    Rājsu Yajna, Vājpeya Yajna, Agnishtoma Yajna, and other non-violent Yajnas, Arka and Ashvamedhya Yajnas, JIvbarhi and Madintama Yajnas all reside in God, and sung His glory.

    इस भाष्य को एडिट करें
    Top