Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 11
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    ध्रु॒वेयं वि॒राण्नमो॑ अस्त्व॒स्यै शि॒वा पु॒त्रेभ्य॑ उ॒त मह्य॑मस्तु। सा नो॑ देव्यदिते विश्ववार॒ इर्य॑ इव गो॒पा अ॒भि र॑क्ष प॒क्वम् ॥

    स्वर सहित पद पाठ

    ध्रु॒वा । इ॒यम् । वि॒ऽराट् । नम॑: । अ॒स्तु॒ । अ॒स्यै । शि॒वा । पु॒त्रेभ्य॑: । उ॒त । मह्य॑म् । अ॒स्तु॒ । सा । न: । दे॒वि॒ । अ॒दि॒ते॒ । वि॒श्व॒ऽवा॒रे॒ । इर्य॑:ऽइव। गो॒पा: । अ॒भि । र॒क्ष॒ । प॒क्वम्॥३.११॥


    स्वर रहित मन्त्र

    ध्रुवेयं विराण्नमो अस्त्वस्यै शिवा पुत्रेभ्य उत मह्यमस्तु। सा नो देव्यदिते विश्ववार इर्य इव गोपा अभि रक्ष पक्वम् ॥

    स्वर रहित पद पाठ

    ध्रुवा । इयम् । विऽराट् । नम: । अस्तु । अस्यै । शिवा । पुत्रेभ्य: । उत । मह्यम् । अस्तु । सा । न: । देवि । अदिते । विश्वऽवारे । इर्य:ऽइव। गोपा: । अभि । रक्ष । पक्वम्॥३.११॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 11

    Translation -
    In the southern region reigns this Almighty God, Homage be to Him. May He be Gracious unto me and my sons. May the Divine, Unlimited, All Bounteous God, like an expert herdsman protect our mature knowledge.

    इस भाष्य को एडिट करें
    Top