Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 50
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    सम॒ग्नयः॑ विदुर॒न्यो अ॒न्यं य ओष॑धीः॒ सच॑ते॒ यश्च॒ सिन्धू॑न्। याव॑न्तो दे॒वा दि॒व्या॒तप॑न्ति॒ हिर॑ण्यं॒ ज्योतिः॒ पच॑तो बभूव ॥

    स्वर सहित पद पाठ

    सम् । अ॒ग्नय॑:। वि॒दु॒: । अ॒न्य: । अ॒न्यम् । य: । ओष॑धी:। सच॑ते । य: । च॒ । सिन्धू॑न् । याव॑न्त:। दे॒वा: । दि॒वि । आ॒ऽतप॑न्ति । हिर॑ण्यम् । ज्योति॑: ।‍ पच॑त: । ब॒भू॒व॒ ॥३.५०॥


    स्वर रहित मन्त्र

    समग्नयः विदुरन्यो अन्यं य ओषधीः सचते यश्च सिन्धून्। यावन्तो देवा दिव्यातपन्ति हिरण्यं ज्योतिः पचतो बभूव ॥

    स्वर रहित पद पाठ

    सम् । अग्नय:। विदु: । अन्य: । अन्यम् । य: । ओषधी:। सचते । य: । च । सिन्धून् । यावन्त:। देवा: । दिवि । आऽतपन्ति । हिरण्यम् । ज्योति: ।‍ पचत: । बभूव ॥३.५०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 50

    Translation -
    Learned persons, glowing with knowledge like fire know each other. A physician who gathers medicinal plants, and a saint who contemplates on the banks of rivers also know each other. The lustre of Brahmcharis who preserve their semen through penance becomes glittering like gold, like all the luminous bodies that shine and glow in heaven.

    इस भाष्य को एडिट करें
    Top