अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 11
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - बृहतीत्रिष्टुप्
सूक्तम् - अध्यात्म सूक्त
पूर्वाप॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीड॑न्तौ॒ परि॑ यातोऽर्ण॒वम्। विश्वा॒न्यो भुव॑ना वि॒चष्टे॑ हैर॒ण्यैर॒न्यं ह॒रितो॑ वहन्ति ॥
स्वर सहित पद पाठपू॒र्व॒ऽअ॒प॒रम् । च॒र॒त॒: । मा॒यया॑ । ए॒तौ । शिशू॒ इति॑ । क्रीड॑न्तौ । परि॑। या॒त॒: । अ॒र्ण॒वम् । विश्वा॑ । अ॒न्य: । भुव॑ना । वि॒ऽचष्टे॑ । है॒र॒ण्यै: । अ॒न्यम् । ह॒रित॑: । व॒ह॒न्ति॒ ॥2.११॥
स्वर रहित मन्त्र
पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम्। विश्वान्यो भुवना विचष्टे हैरण्यैरन्यं हरितो वहन्ति ॥
स्वर रहित पद पाठपूर्वऽअपरम् । चरत: । मायया । एतौ । शिशू इति । क्रीडन्तौ । परि। यात: । अर्णवम् । विश्वा । अन्य: । भुवना । विऽचष्टे । हैरण्यै: । अन्यम् । हरित: । वहन्ति ॥2.११॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 11
Translation -
Through supernatural power, both God and, acting as the leader and follower, sporting like two young creatures, work in the world. One of the pair beholds all living creatures: with beautiful organs the vital breaths bear the other.
Footnote -
God is the leader and soul the follower? ‘One’ refers to God, and ‘other’ to soul. See Rigreda, 10-85-18, Atharva, 7-81-1, and Atharva, 14-1-23.