Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 36
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - त्रिष्टुप् सूक्तम् - अध्यात्म सूक्त

    उ॒च्चा पत॑न्तमरु॒णं सु॑प॒र्णं मध्ये॑ दि॒वस्त॒रणिं॒ भ्राज॑मानम्। पश्या॑म त्वा सवि॒तारं॒ यमा॒हुरज॑स्रं॒ ज्योति॒र्यद॑विन्द॒दत्त्रिः॑ ॥

    स्वर सहित पद पाठ

    उ॒च्चा । पत॑न्तम् । अ॒रु॒णम् । सु॒ऽप॒र्णम् । मध्ये॑ । दि॒व: । त॒रणि॑म् । भ्राज॑मानम् । पश्या॑म । त्वा॒ । स॒वि॒तार॑म् । यम् । आ॒हु: । अज॑स्रम् । ज्योति॑: । यत् । अवि॑न्दत् । अत्त्रि॑: ॥२.३६॥


    स्वर रहित मन्त्र

    उच्चा पतन्तमरुणं सुपर्णं मध्ये दिवस्तरणिं भ्राजमानम्। पश्याम त्वा सवितारं यमाहुरजस्रं ज्योतिर्यदविन्ददत्त्रिः ॥

    स्वर रहित पद पाठ

    उच्चा । पतन्तम् । अरुणम् । सुऽपर्णम् । मध्ये । दिव: । तरणिम् । भ्राजमानम् । पश्याम । त्वा । सवितारम् । यम् । आहु: । अजस्रम् । ज्योति: । यत् । अविन्दत् । अत्त्रि: ॥२.३६॥

    अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 36

    Translation -
    May we behold Thee O God, highly supreme, Omnipresent, Nourishing, Guide in all transactions. Refulgent, All-urging, Whom the learned call as Unwearied Light, Whom a yogi has visualized.

    इस भाष्य को एडिट करें
    Top