अथर्ववेद - काण्ड 19/ सूक्त 6/ मन्त्र 1
सूक्त - नारायणः
देवता - पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - जगद्बीजपुरुष सूक्त
स॒हस्र॑बाहुः॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात्। स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्यति॑ष्ठद्दशाङ्गु॒लम् ॥
स्वर सहित पद पाठस॒हस्र॑ऽबाहुः। पुरु॑षः। स॒ह॒स्र॒ऽअ॒क्षः। स॒हस्र॑ऽपात्। सः। भूमि॑म्। वि॒श्वतः॑। वृ॒त्वा। अति॑। अ॒ति॒ष्ठ॒त्। द॒श॒ऽअ॒ङ्गु॒लम् ॥६.१॥
स्वर रहित मन्त्र
सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात्। स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥
स्वर रहित पद पाठसहस्रऽबाहुः। पुरुषः। सहस्रऽअक्षः। सहस्रऽपात्। सः। भूमिम्। विश्वतः। वृत्वा। अति। अतिष्ठत्। दशऽअङ्गुलम् ॥६.१॥
अथर्ववेद - काण्ड » 19; सूक्त » 6; मन्त्र » 1
Translation -
The All-pervading God has the power of a thousand arms, a thousand eyes, a thousand feet, penetrating the earth from all sides, he extends even beyond the ten quarters or the universe consisting of ten elements.
Footnote -
Thousand: innumerable Deshangulum—the world, made up of 10 parts, 5 gross, sky (आकाश), air (वायु), fire (अग्नि), water (जल), earth (पृथिवी); 5 subtle elements, speech (शब्द), touch (स्पर्श), sight (रूप), taste (रस), smell (गंध). It may also mean 10 quarters 4 main, 4 intervening, above and below. It may mean heart, the souls, abode in the body. Griffith translates it as a space often fingers, which is inappropriate in view of the infinite immensity of God.