अथर्ववेद - काण्ड 19/ सूक्त 6/ मन्त्र 10
सूक्त - नारायणः
देवता - पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - जगद्बीजपुरुष सूक्त
यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत। व॑स॒न्तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥
स्वर सहित पद पाठयत्। पुरु॑षेण। ह॒विषा॑। दे॒वाः। य॒ज्ञम्। अत॑न्वत। व॒स॒न्तः। अ॒स्य॒। आ॒सी॒त्। आज्य॑म्। ग्री॒ष्मः। इ॒ध्मः। श॒रत्। ह॒विः ॥६.१०॥
स्वर रहित मन्त्र
यत्पुरुषेण हविषा देवा यज्ञमतन्वत। वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥
स्वर रहित पद पाठयत्। पुरुषेण। हविषा। देवाः। यज्ञम्। अतन्वत। वसन्तः। अस्य। आसीत्। आज्यम्। ग्रीष्मः। इध्मः। शरत्। हविः ॥६.१०॥
अथर्ववेद - काण्ड » 19; सूक्त » 6; मन्त्र » 10
Translation -
(Adhyatmik) When the learned persons perform the sacrifice of mental worship by meditating upon the Adorable God, morning is its butter, midday its fuel and mid-night its oblation. (Adhi Devak) The great sacrifice, which the forces of nature (like the Sun, etc.), spread far and wide, has Spring for its butter, Summer, its fuel and Autumn, its oblation.
Footnote -
cf. Rig, 10.90.6, Yajur, 31.14. Butter: the igniting force; fuel-consuming force; Oblation—material provided for consumption and to be given away