अथर्ववेद - काण्ड 19/ सूक्त 6/ मन्त्र 15
सूक्त - नारायणः
देवता - पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - जगद्बीजपुरुष सूक्त
स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः। दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुम् ॥
स्वर सहित पद पाठस॒प्त। अ॒स्य॒। आ॒स॒न्। प॒रि॒ऽधयः॑। त्रिः। स॒प्त। स॒म्ऽइधः॑। कृ॒ताः। दे॒वाः। यत्। य॒ज्ञम्। त॒न्वा॒नाः। अब॑ध्नन्। पुरु॑षम्। प॒शुम् ॥६.१५॥
स्वर रहित मन्त्र
सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः। देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥
स्वर रहित पद पाठसप्त। अस्य। आसन्। परिऽधयः। त्रिः। सप्त। सम्ऽइधः। कृताः। देवाः। यत्। यज्ञम्। तन्वानाः। अबध्नन्। पुरुषम्। पशुम् ॥६.१५॥
अथर्ववेद - काण्ड » 19; सूक्त » 6; मन्त्र » 15
Translation -
There are seven circumscribing limits and twenty-one kinds of fuel of the great sacrifice, in the vast performance whereof, the learned persons devoutly concentrate upon the Omniscient and the Knowable God.
Footnote -
cf. Rig, 10.90.15, Yajur, 31.65 Seven limits—seven chhandas (metres): or seven Dhatus in the body i.e., Ras, Rakta, mansa, meda, asthi, majja, virya; or five elements, mana and buddhi. 21 fuels: प्रकृति, महतत्व, अहंकार, 5 महाभूत, 5 सूक्ष्मभूत, 5 ज्ञानेन्द्रिय, 3 'गुण' or अध्यात्म: 5 तन्मात्र, 5 महाभूत, 5 ज्ञानेन्द्रिय, 5 कर्मेंद्रिय, मन 1 or 12 मास, 5 ऋतु, 3 लोक और आदित्य ।