अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 10
म॑हान॒ग्नी कृ॑कवाकं॒ शम्य॑या॒ परि॑ धावति। अ॒यं न॑ वि॒द्म यो मृ॒गः शी॒र्ष्णा ह॑रति॒ धाणि॑काम् ॥
स्वर सहित पद पाठम॒हा॒न् । अ॒ग्नी इति॑ । कृ॑कवाक॒म् । शम्य॑या॒ । परि॑ । धावति ॥ अ॒यम् । न । वि॒द्म । य: । मृ॒ग॒: । शी॒र्ष्णा । ह॑रति॒ । धाणिकम् ॥१३६.१०॥
स्वर रहित मन्त्र
महानग्नी कृकवाकं शम्यया परि धावति। अयं न विद्म यो मृगः शीर्ष्णा हरति धाणिकाम् ॥
स्वर रहित पद पाठमहान् । अग्नी इति । कृकवाकम् । शम्यया । परि । धावति ॥ अयम् । न । विद्म । य: । मृग: । शीर्ष्णा । हरति । धाणिकम् ॥१३६.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 10
Translation -
The great council of state peacefully follows the sweet-tongued head of the state. They say, “We know not as to which lion-hearted person bears on his head all the burden of nourishing and feeding the populace (i.e., everything goes on smoothly and imperceptibly).