अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 1
यद॑स्या अंहु॒भेद्याः॑ कृ॒धु स्थू॒लमु॒पात॑सत्। मु॒ष्काविद॑स्या एज॒तो गो॑श॒फे श॑कु॒लावि॑व ॥
स्वर सहित पद पाठयत् । अ॒स्या॒: । अंहु॒ऽभेद्या: । कृ॒धु । स्थू॒लम् । उ॒पऽअत॑सत् ॥ मु॒ष्कौ । इत् । अ॒स्या॒: । ए॒ज॒त॒: । गो॑ऽश॒फे । श॑कु॒लौऽइ॑व ॥१३६.१॥
स्वर रहित मन्त्र
यदस्या अंहुभेद्याः कृधु स्थूलमुपातसत्। मुष्काविदस्या एजतो गोशफे शकुलाविव ॥
स्वर रहित पद पाठयत् । अस्या: । अंहुऽभेद्या: । कृधु । स्थूलम् । उपऽअतसत् ॥ मुष्कौ । इत् । अस्या: । एजत: । गोऽशफे । शकुलौऽइव ॥१३६.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 1
Translation -
When the small or great portion of the land or the subjects, worth freeing from evil or sin, is destroyed, then the thief-like sinful men and women tremble like fish, entangled in the hoof of an animal.