Loading...
अथर्ववेद > काण्ड 20 > सूक्त 136

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 13
    सूक्त - देवता - प्रजापतिः छन्दः - भुरिगार्ष्युष्णिक् सूक्तम् - कुन्ताप सूक्त

    व॒शा द॒ग्धामि॑माङ्गु॒रिं प्रसृ॑जतो॒ग्रतं॑ परे। म॒हान्वै भ॒द्रो यभ॒ माम॑द्ध्यौद॒नम् ॥

    स्वर सहित पद पाठ

    वशा । द॒ग्धाम्ऽइ॒म । अङ्गुरिम् । प्रसृ॑जत । उ॒ग्रत॑म् । परे ॥ म॒हान् । वै । भ॒द्र: । यभ॒ । माम् । अ॑द्धि । औद॒नम् ॥१३६.१३॥


    स्वर रहित मन्त्र

    वशा दग्धामिमाङ्गुरिं प्रसृजतोग्रतं परे। महान्वै भद्रो यभ मामद्ध्यौदनम् ॥

    स्वर रहित पद पाठ

    वशा । दग्धाम्ऽइम । अङ्गुरिम् । प्रसृजत । उग्रतम् । परे ॥ महान् । वै । भद्र: । यभ । माम् । अद्धि । औदनम् ॥१३६.१३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 13

    Translation -
    Just as the well-controlled earth or the subjects, like a milched cow, yields the revenue worth acquiring, without raising a finger even, (i.e., spontaneously). Mighty is the king, who is strong and thorny like the Bilva tree and peace-showering, at the same time. O king, enjoy the authority and for¬ tunes of the state along with me, (the parliament) like a husband, enjoined his wife.

    इस भाष्य को एडिट करें
    Top