Loading...
अथर्ववेद > काण्ड 20 > सूक्त 136

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 6
    सूक्त - देवता - प्रजापतिः छन्दः - अनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    म॑हान॒ग्न्युलूखलमति॒क्राम॑न्त्यब्रवीत्। यथा॒ तव॑ वनस्पते॒ निर॑घ्नन्ति॒ तथै॑वेति ॥

    स्वर सहित पद पाठ

    म॒हा॒न्‌ । अ॒ग्नी इति॑ । उ॑लूखलम् । अतिक्राम॑न्ति । अब्रवीत् ॥ यथा॒ । तव॑ । वनस्पते॒ । निर॑घ॒न्ति॒ । तथा॑ । एवति॑ ॥१३६.६॥।


    स्वर रहित मन्त्र

    महानग्न्युलूखलमतिक्रामन्त्यब्रवीत्। यथा तव वनस्पते निरघ्नन्ति तथैवेति ॥

    स्वर रहित पद पाठ

    महान्‌ । अग्नी इति । उलूखलम् । अतिक्रामन्ति । अब्रवीत् ॥ यथा । तव । वनस्पते । निरघन्ति । तथा । एवति ॥१३६.६॥।

    अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 6

    Translation -
    The assembly, like a beautiful lady, presenting the precedent of pestle and mortar says, “O king, the master of great actions, we, the members of the assembly thoroughly discuss the matters and arrive at certain decisions and then act accordingly, just as paddy is completely thrashed before the rice is separated from the chaff and then made use of.”

    इस भाष्य को एडिट करें
    Top