अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 3
वि॑षू॒वृदिन्द्रो॒ अमु॑तेरु॒त क्षु॒धः स इद्रा॒यो म॒घवा॒ वस्व॑ ईशते। तस्येदि॒मे प्र॑व॒णे स॒प्त सिन्ध॑वो॒ वयो॑ वर्धन्ति वृष॒भस्य॑ शु॒ष्मिणः॑ ॥
स्वर सहित पद पाठवि॒षु॒ऽवृत् । इन्द्र॑: । अम॑ते: । उ॒त । क्षु॒ध: । स: । इत् । रा॒य: । म॒घऽवा॑ । वस्व॑: । ई॒श॒ते॒ ॥ तस्य॑ । इत् । इ॒मे। प्र॒व॒णे । स॒प्त । सिन्ध॑व: । वय॑: । व॒र्ध॒न्ति॒ । वृ॒ष॒भस्य॑ । शु॒ष्मिण॑: ॥१७.३॥
स्वर रहित मन्त्र
विषूवृदिन्द्रो अमुतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते। तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥
स्वर रहित पद पाठविषुऽवृत् । इन्द्र: । अमते: । उत । क्षुध: । स: । इत् । राय: । मघऽवा । वस्व: । ईशते ॥ तस्य । इत् । इमे। प्रवणे । सप्त । सिन्धव: । वय: । वर्धन्ति । वृषभस्य । शुष्मिण: ॥१७.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 3
Translation -
The Lord of all fortunes removes poverty and hunger. He alone, the master Ox fortunes, the settler of all the people, rules over all riches. These seven rivers flowing down the current of creation enhance the power of the Almighty God, the showerer of all blessings, alone.
Footnote -
Seven rivers: Mahat, Ahankar and five Bhutas, the source of all creation; seven dhatus in the body of man to maintain it.