अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 8
वृषा॒ न क्रु॒द्धः प॑तय॒द्रजः॒स्वा यो अ॒र्यप॑त्नी॒रकृ॑णोदि॒मा अ॒पः। स सु॑न्व॒ते म॒घवा॑ जी॒रदा॑न॒वेऽवि॑न्द॒ज्ज्योति॒र्मन॑वे ह॒विष्म॑ते ॥
स्वर सहित पद पाठवृषा॑ । न । क्रु॒ध्द: । प॒त॒य॒त् । रज॑:ऽसु । आ । य: । अ॒र्यऽप॑त्नी: । अकृ॑णोत् । इ॒मा: । अ॒प: ॥ स: । सु॒न्व॒ते । म॒घऽवा॑ । जी॒रदा॑नवे । अवि॑न्दत् । ज्योति॑: । मन॑वे । ह॒विष्म॑ते ॥१७.८॥
स्वर रहित मन्त्र
वृषा न क्रुद्धः पतयद्रजःस्वा यो अर्यपत्नीरकृणोदिमा अपः। स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते ॥
स्वर रहित पद पाठवृषा । न । क्रुध्द: । पतयत् । रज:ऽसु । आ । य: । अर्यऽपत्नी: । अकृणोत् । इमा: । अप: ॥ स: । सुन्वते । मघऽवा । जीरदानवे । अविन्दत् । ज्योति: । मनवे । हविष्मते ॥१७.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 8
Translation -
He, who makes these natural forces, the controlled protective powers of the master, Himself, pervades all the regions like a furious bull. He, the Lord of Riches, displays His Brilliance to the living person, who offers his oblations, with devotion and prayers