अथर्ववेद - काण्ड 20/ सूक्त 17/ मन्त्र 5
कृ॒तं न श्व॒घ्नी वि चि॑नोति॒ देव॑ने सं॒वर्गं॒ यन्म॒घवा॒ सूर्यं॒ जय॑त्। न तत्ते॑ अ॒न्यो अनु॑ वी॒र्यं शक॒न्न पु॑रा॒णो म॑घव॒न्नोत नूत॑नः ॥
स्वर सहित पद पाठकृ॒तम् । न । श्व॒ऽघ्नी । वि । चि॒नो॒ति॒ । देव॑ने । स॒म्ऽवर्ग॑म् । यत् । म॒घऽवा॑ । सूर्य॑म् । जय॑त् ॥ न । तत् । ते॒ । अ॒न्य: । अनु॑ । वी॒र्य॑म् । श॒क॒त् । न । पु॒रा॒ण: । म॒घ॒ऽव॒न् । न । उ॒त । नूत॑न: ॥१७.५॥
स्वर रहित मन्त्र
कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन्मघवा सूर्यं जयत्। न तत्ते अन्यो अनु वीर्यं शकन्न पुराणो मघवन्नोत नूतनः ॥
स्वर रहित पद पाठकृतम् । न । श्वऽघ्नी । वि । चिनोति । देवने । सम्ऽवर्गम् । यत् । मघऽवा । सूर्यम् । जयत् ॥ न । तत् । ते । अन्य: । अनु । वीर्यम् । शकत् । न । पुराण: । मघऽवन् । न । उत । नूतन: ॥१७.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 17; मन्त्र » 5
Translation -
As the self-ruining gambler piles up his winnings, so does the darkness effacing Sun is won by the Lord of Fortunes. O Glorious God, none else, neither the old one, nor the new one, can subdue that Power of Thine.