अथर्ववेद - काण्ड 20/ सूक्त 70/ मन्त्र 10
इन्द्र॒ वाजे॑षु नोऽव स॒हस्र॑प्रधनेषु च। उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑ ॥
स्वर सहित पद पाठइन्द्र॑: । वाजे॑षु । न॒: । अ॒व॒ । स॒हस्र॑ऽप्रधनेषु ॥ च॒ । उ॒ग्र: । उ॒ग्राभि॑: । ऊ॒तिऽभि॑: ॥७०.१०॥
स्वर रहित मन्त्र
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च। उग्र उग्राभिरूतिभिः ॥
स्वर रहित पद पाठइन्द्र: । वाजेषु । न: । अव । सहस्रऽप्रधनेषु ॥ च । उग्र: । उग्राभि: । ऊतिऽभि: ॥७०.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 70; मन्त्र » 10
Translation -
O Mighty Lord of Destruction and Protection or powerful king, being Terrible, protect us in thousands of great wars or acts of valour and daring by Thy Terrific means of defence and offence.