अथर्ववेद - काण्ड 20/ सूक्त 70/ मन्त्र 12
स नो॑ वृषन्न॒मुं च॒रुं सत्रा॑दाव॒न्नपा॑ वृधि। अ॒स्मभ्य॒मप्र॑तिष्कुतः ॥
स्वर सहित पद पाठस: । न॒: । वष॒न् । अ॒मुम् । च॒रुम् । सत्रा॑ऽदावन् । अप॑ । वृ॒धि॒ ॥ अ॒स्मभ्य॑म् । अप्र॑तिऽस्कुत: ॥७०.१२॥
स्वर रहित मन्त्र
स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि। अस्मभ्यमप्रतिष्कुतः ॥
स्वर रहित पद पाठस: । न: । वषन् । अमुम् । चरुम् । सत्राऽदावन् । अप । वृधि ॥ अस्मभ्यम् । अप्रतिऽस्कुत: ॥७०.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 70; मन्त्र » 12
Translation -
O showers of blessings and gifts, Lord of All Beneficence or Constant Distributor of the fruit of acts of the souls, under that,share of the fruit of our actions, which is ours. Thou turnest away none unrewarded from Thy door.