अथर्ववेद - काण्ड 5/ सूक्त 3/ मन्त्र 9
सूक्त - बृहद्दिवोऽथर्वा
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - विजयप्रार्थना सूक्त
धा॒ता वि॑धा॒ता भुव॑नस्य॒ यस्पति॑र्दे॒वः स॑वि॒ताभि॑मातिषा॒हः। आ॑दि॒त्या रु॒द्रा अ॒श्विनो॒भा दे॒वाः पा॑न्तु॒ यज॑मानं निरृ॒थात् ॥
स्वर सहित पद पाठधा॒ता । वि॒ऽधा॒ता । भुव॑नस्य । य: । पति॑: । दे॒व: । स॒वि॒ता । अ॒भि॒मा॒ति॒ऽस॒ह:। आ॒दि॒त्या: । रु॒द्रा: । अ॒श्विना॑ । उ॒भा । दे॒वा: । पा॒न्तु॒ । यज॑मानम् । नि॒:ऽऋ॒थात् ॥३.९॥
स्वर रहित मन्त्र
धाता विधाता भुवनस्य यस्पतिर्देवः सविताभिमातिषाहः। आदित्या रुद्रा अश्विनोभा देवाः पान्तु यजमानं निरृथात् ॥
स्वर रहित पद पाठधाता । विऽधाता । भुवनस्य । य: । पति: । देव: । सविता । अभिमातिऽसह:। आदित्या: । रुद्रा: । अश्विना । उभा । देवा: । पान्तु । यजमानम् । नि:ऽऋथात् ॥३.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 3; मन्त्र » 9
Translation -
God, the sustainer; the Dissolver, the Lord and Creator of the universe, is the queller of turbulent internal foes like lust and anger. May His forces the Adityas, the Rudras, the twin Aswins, guard the soul from destruction.
Footnote -
Adityas: The twelve months. Rudras: The breaths. Aswins: The Sun and Earth.