अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 11
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - विष्टारपङ्क्तिः
सूक्तम् - दीर्घायु सूक्त
कृ॒णोमि॑ ते प्राणापा॒नौ ज॒रां मृ॒त्युं दी॒र्घमायुः॑ स्व॒स्ति। वै॑वस्व॒तेन॒ प्रहि॑तान्यमदू॒तांश्च॑र॒तोऽप॑ सेधामि॒ सर्वा॑न् ॥
स्वर सहित पद पाठकृ॒णोमि॑ । ते॒ । प्रा॒णा॒पा॒नौ । ज॒राम् । मृ॒त्युम् । दी॒र्घम् । आयु॑: । स्व॒स्ति । वै॒व॒स्व॒तेन॑ । प्रऽहि॑तान् । य॒म॒ऽदू॒तान् । च॒र॒त: । अप॑ । से॒धा॒मि॒ । सर्वा॑न् ॥२.११॥
स्वर रहित मन्त्र
कृणोमि ते प्राणापानौ जरां मृत्युं दीर्घमायुः स्वस्ति। वैवस्वतेन प्रहितान्यमदूतांश्चरतोऽप सेधामि सर्वान् ॥
स्वर रहित पद पाठकृणोमि । ते । प्राणापानौ । जराम् । मृत्युम् । दीर्घम् । आयु: । स्वस्ति । वैवस्वतेन । प्रऽहितान् । यमऽदूतान् । चरत: । अप । सेधामि । सर्वान् ॥२.११॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 11
Translation -
I firmly establish Prana and Apana (both the breaths) in thee. I keep away from thee, old age and death. I give thee long life, which may prove propitious to thee. I chase away the messengers of death, which roam about.
Footnote -
I' refers to God. Messengers: Seconds minute, hour, day, month, year, which shorten our life.