Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 19
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - उपरिष्टाद्बृहती सूक्तम् - दीर्घायु सूक्त

    यद॒श्नासि॒ यत्पि॑बसि धा॒न्यं कृ॒ष्याः पयः॑। यदा॒द्यं यद॑ना॒द्यं सर्वं॑ ते॒ अन्न॑मवि॒षं कृ॑णोमि ॥

    स्वर सहित पद पाठ

    यत् । अ॒श्नासि॑ । यत्। पिब॑सि । धा॒न्य᳡म् । कृ॒ष्या । पय॑: । यत् । आ॒द्य᳡म् । यत् । अ॒ना॒द्यम् । सर्व॑म् । ते॒ । अन्न॑म् । अ॒वि॒षम् । कृ॒णो॒मि॒ ॥२.१९॥


    स्वर रहित मन्त्र

    यदश्नासि यत्पिबसि धान्यं कृष्याः पयः। यदाद्यं यदनाद्यं सर्वं ते अन्नमविषं कृणोमि ॥

    स्वर रहित पद पाठ

    यत् । अश्नासि । यत्। पिबसि । धान्यम् । कृष्या । पय: । यत् । आद्यम् । यत् । अनाद्यम् । सर्वम् । ते । अन्नम् । अविषम् । कृणोमि ॥२.१९॥

    अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 19

    Translation -
    Whatever corn grown by cultivation thou eatest, or whatever milk thou drinkest, food eatable and drinkable, I make all poisonless for thee.

    इस भाष्य को एडिट करें
    Top