अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 19
सूक्त - ब्रह्मा
देवता - आयुः
छन्दः - उपरिष्टाद्बृहती
सूक्तम् - दीर्घायु सूक्त
यद॒श्नासि॒ यत्पि॑बसि धा॒न्यं कृ॒ष्याः पयः॑। यदा॒द्यं यद॑ना॒द्यं सर्वं॑ ते॒ अन्न॑मवि॒षं कृ॑णोमि ॥
स्वर सहित पद पाठयत् । अ॒श्नासि॑ । यत्। पिब॑सि । धा॒न्य᳡म् । कृ॒ष्या । पय॑: । यत् । आ॒द्य᳡म् । यत् । अ॒ना॒द्यम् । सर्व॑म् । ते॒ । अन्न॑म् । अ॒वि॒षम् । कृ॒णो॒मि॒ ॥२.१९॥
स्वर रहित मन्त्र
यदश्नासि यत्पिबसि धान्यं कृष्याः पयः। यदाद्यं यदनाद्यं सर्वं ते अन्नमविषं कृणोमि ॥
स्वर रहित पद पाठयत् । अश्नासि । यत्। पिबसि । धान्यम् । कृष्या । पय: । यत् । आद्यम् । यत् । अनाद्यम् । सर्वम् । ते । अन्नम् । अविषम् । कृणोमि ॥२.१९॥
अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 19
Translation -
Whatever corn grown by cultivation thou eatest, or whatever milk thou drinkest, food eatable and drinkable, I make all poisonless for thee.
Footnote -
आद्यम्, अनाद्यम्may also mean eatable, uneatable according to Sayana, or stale and fresh food according to Pt. Khem Karan Das Trivedi. Pt. Jaidev Vidyalankar translates अनाद्यम् as uneatable i.e. drinkable.