Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 21
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - सतःपङ्क्तिः सूक्तम् - दीर्घायु सूक्त

    श॒तं ते॒ऽयुतं॑ हाय॒नान्द्वे यु॒गे त्रीणि॑ च॒त्वारि॑ कृण्मः। इ॑न्द्रा॒ग्नी विश्वे॑ दे॒वास्तेऽनु॑ मन्यन्ता॒महृ॑णीयमानाः ॥

    स्वर सहित पद पाठ

    श॒तम् । ते॒ । अ॒युत॑म् । हा॒य॒नान् । द्वे इति॑ । यु॒गे इति॑ । त्रीणि॑ । च॒त्वारि॑ । कृ॒ण्म॒: । इ॒न्द्रा॒ग्नी इति॑ । विश्वे॑ । दे॒वा: । ते । अनु॑ । म॒न्य॒न्ता॒म् । अहृ॑णीयमाना: ॥२.२१॥


    स्वर रहित मन्त्र

    शतं तेऽयुतं हायनान्द्वे युगे त्रीणि चत्वारि कृण्मः। इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥

    स्वर रहित पद पाठ

    शतम् । ते । अयुतम् । हायनान् । द्वे इति । युगे इति । त्रीणि । चत्वारि । कृण्म: । इन्द्राग्नी इति । विश्वे । देवा: । ते । अनु । मन्यन्ताम् । अहृणीयमाना: ॥२.२१॥

    अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 21

    Translation -
    O man, thine is the age of a hundred years, with two intervals of day and night and three seasons of summer, winter and rains, and four stages of childhood, youth, middle age, and old age. We render your age unbroken, and complete. May the King, Commander-in-chief and all the learned persons willingly admire you for this age!

    इस भाष्य को एडिट करें
    Top