Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 2/ मन्त्र 26
    सूक्त - ब्रह्मा देवता - आयुः छन्दः - आस्तारपङ्क्तिः सूक्तम् - दीर्घायु सूक्त

    परि॑ त्वा पातु समा॒नेभ्यो॑ऽभिचा॒रात्सब॑न्धुभ्यः। अम॑म्रिर्भवा॒मृतो॑ऽतिजी॒वो मा ते॑ हासिषु॒रस॑वः॒ शरी॑रम् ॥

    स्वर सहित पद पाठ

    परि॑ । त्वा॒ । पा॒तु॒ । स॒मा॒नेभ्य॑: । अ॒भि॒ ऽचा॒रात् । सब॑न्धुऽभ्य: । अम॑म्रि॒: । भ॒व॒ । अ॒मृत॑: । अ॒ति॒ऽजी॒व: । मा । ते॒ । हा॒सि॒षु॒: । अस॑व: । शरी॑रम् ॥२.२६॥


    स्वर रहित मन्त्र

    परि त्वा पातु समानेभ्योऽभिचारात्सबन्धुभ्यः। अमम्रिर्भवामृतोऽतिजीवो मा ते हासिषुरसवः शरीरम् ॥

    स्वर रहित पद पाठ

    परि । त्वा । पातु । समानेभ्य: । अभि ऽचारात् । सबन्धुऽभ्य: । अमम्रि: । भव । अमृत: । अतिऽजीव: । मा । ते । हासिषु: । असव: । शरीरम् ॥२.२६॥

    अथर्ववेद - काण्ड » 8; सूक्त » 2; मन्त्र » 26

    Translation -
    Let this Vedic knowledge preserve thee from thy friends, from evil deeds, from thy relatives. Thou art deathless, immortal soul. Live long in the body. Let not the vital breath forsake thy body.

    इस भाष्य को एडिट करें
    Top