अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 12
सूक्त - चातनः
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः। म॒न्योर्मन॑सः शर॒व्या॒ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ॥
स्वर सहित पद पाठयत् । अ॒ग्ने॒ । अ॒द्य । मि॒थु॒ना । शपा॑त: । यत् । वा॒च: । तृ॒ष्टम् । ज॒नय॑न्त: । रे॒भा: । म॒न्यो: । मन॑स: । श॒र॒व्या᳡ । जाय॑ते । या । तया॑ । वि॒ध्य॒ । हृद॑ये । या॒तु॒ऽधाना॑न् ॥३.१२॥
स्वर रहित मन्त्र
यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः। मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥
स्वर रहित पद पाठयत् । अग्ने । अद्य । मिथुना । शपात: । यत् । वाच: । तृष्टम् । जनयन्त: । रेभा: । मन्यो: । मनस: । शरव्या । जायते । या । तया । विध्य । हृदये । यातुऽधानान् ॥३.१२॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 12
Translation -
O King, whenever the pair utters curse against a fiend, or learned persons use rude, rough words for him, the flame of wrath is kindled in thy indignant mind; pierce thou to the heart therewith the fiends!
Footnote -
When a pair, i.e, husband and wife cry against the atrocity of a wicked person, or learned persons condemn in strong language the misdeeds of a satanic person, the king feels enraged after hearing them, and should give condign punishment to such devils.