Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 20
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - शत्रुदमन सूक्त

    ए॒त उ॒ त्ये प॑तयन्ति॒ श्वया॑तव॒ इन्द्रं॑ दिप्सन्ति दि॒प्सवोऽदा॑भ्यम्। शिशी॑ते श॒क्रः पिशु॑नेभ्यो व॒धं नू॒नं सृ॑जद॒शनिं॑ यातु॒मद्भ्यः॑ ॥

    स्वर सहित पद पाठ

    ए॒ते । ऊं॒ इति॑ । त्ये । प॒त॒य॒न्ति॒ । श्वऽया॑तव: । इन्द्र॑म् । दि॒प्स॒न्ति॒ । दि॒प्सव॑: । अदा॑भ्यम् । शिशी॑ते । श॒क्र: । पिशु॑नेभ्य: । व॒धम् । नू॒नम् । सृ॒ज॒त् । अ॒शनि॑म् । या॒तु॒मत्ऽभ्य॑: ॥४.२०॥


    स्वर रहित मन्त्र

    एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम्। शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजदशनिं यातुमद्भ्यः ॥

    स्वर रहित पद पाठ

    एते । ऊं इति । त्ये । पतयन्ति । श्वऽयातव: । इन्द्रम् । दिप्सन्ति । दिप्सव: । अदाभ्यम् । शिशीते । शक्र: । पिशुनेभ्य: । वधम् । नूनम् । सृजत् । अशनिम् । यातुमत्ऽभ्य: ॥४.२०॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 20

    Translation -
    The demon dogs roam about, and, bent on mischief, fain would they harm the indomitable king, who sharpens his weapon for slaying the wicked, and certainly casts his bolt at violent fiends.

    इस भाष्य को एडिट करें
    Top