Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 18
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - जगती सूक्तम् - शत्रुदमन सूक्त

    वि ति॑ष्ठध्वं मरुतो वि॒क्ष्वि॒च्छत॑ गृभा॒यत॑ र॒क्षसः॒ सं पि॑नष्टन्। वयो॒ ये भू॒त्वा प॒तय॑न्ति न॒क्तभि॒र्ये वा॒ रिपो॑ दधि॒रे दे॒वे अ॑ध्व॒रे ॥

    स्वर सहित पद पाठ

    वि । ति॒ष्ठ॒ध्व॒म् । म॒रु॒त॒: । वि॒क्षु । इ॒च्छत॑ । गृ॒भा॒यत॑ । र॒क्षस॑: । सम् । पि॒न॒ष्ट॒न॒ । वय॑: । ये ।भू॒त्वा । प॒तय॑न्ति । न॒क्तऽभि॑: । ये । वा॒ । रिप॑: । द॒धि॒रे ।दे॒वे । अ॒ध्व॒रे ॥४.१८॥


    स्वर रहित मन्त्र

    वि तिष्ठध्वं मरुतो विक्ष्विच्छत गृभायत रक्षसः सं पिनष्टन्। वयो ये भूत्वा पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥

    स्वर रहित पद पाठ

    वि । तिष्ठध्वम् । मरुत: । विक्षु । इच्छत । गृभायत । रक्षस: । सम् । पिनष्टन । वय: । ये ।भूत्वा । पतयन्ति । नक्तऽभि: । ये । वा । रिप: । दधिरे ।देवे । अध्वरे ॥४.१८॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 18

    Translation -
    O state employees, spread out among the people, perform your duty willingly, seize ye, and grind to pieces, the mischievous persons who roam about quickly like birds at night time, and put obstacles in the way of fair administration by a King.

    इस भाष्य को एडिट करें
    Top