अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 14
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुदमन सूक्त
यदि॑ वा॒हमनृ॑तदेवो॒ अस्मि॒ मोघं॑ वा दे॒वाँ अ॑प्यू॒हे अ॑ग्ने। किम॒स्मभ्यं॑ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निरृ॒थं स॑चन्ताम् ॥
स्वर सहित पद पाठयदि॑ । वा॒ । अ॒हम् । अनृ॑तऽदेव: । अस्मि॑ । मोघ॑म् । वा॒ । दे॒वान् । अ॒पि॒ऽऊ॒हे । अ॒ग्ने॒ । किम् । अ॒स्मभ्य॑म् । जा॒त॒ऽवे॒द॒: । हृ॒णाी॒षे॒ । द्रो॒घ॒ऽवाच॑: । ते॒ । नि॒:ऽऋ॒थम् । स॒च॒न्ता॒म् ॥४.१४॥
स्वर रहित मन्त्र
यदि वाहमनृतदेवो अस्मि मोघं वा देवाँ अप्यूहे अग्ने। किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निरृथं सचन्ताम् ॥
स्वर रहित पद पाठयदि । वा । अहम् । अनृतऽदेव: । अस्मि । मोघम् । वा । देवान् । अपिऽऊहे । अग्ने । किम् । अस्मभ्यम् । जातऽवेद: । हृणाीषे । द्रोघऽवाच: । ते । नि:ऽऋथम् । सचन्ताम् ॥४.१४॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 14
Translation -
As if I am a worshipper of falsehood, or think vain thoughts about the sages; O King, why art thou angry with us, Q King. May destruction fall on those who lie against thee!
Footnote -
A king should not be angry with us, as we are not the votaries of falsehood or revilers of sages. We should not be mistaken as such, and considered worthy of indignation by the king.