Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 21
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - जगती सूक्तम् - शत्रुदमन सूक्त

    इन्द्रो॑ यातू॒नाम॑भवत्पराश॒रो ह॑वि॒र्मथी॑नाम॒भ्या॒विवा॑सताम्। अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे॑व भि॒न्दन्त्स॒त ए॑तु र॒क्षसः॑ ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । या॒तू॒नाम् । अ॒भ॒व॒त् । प॒रा॒ऽश॒र: । ह॒वि॒:ऽमथी॑नाम् । अ॒भि । आ॒ऽविवा॑सताम् । अ॒भि । इत् । ऊं॒ इति॑ । श॒क्र: । प॒र॒शु: । यथा॑ । वन॑म् । पात्रा॑ऽइव । भि॒न्दन् । स॒त: । ए॒तु॒ । र॒क्षस॑: ॥४.२१॥


    स्वर रहित मन्त्र

    इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम्। अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्त्सत एतु रक्षसः ॥

    स्वर रहित पद पाठ

    इन्द्र: । यातूनाम् । अभवत् । पराऽशर: । हवि:ऽमथीनाम् । अभि । आऽविवासताम् । अभि । इत् । ऊं इति । शक्र: । परशु: । यथा । वनम् । पात्राऽइव । भिन्दन् । सत: । एतु । रक्षस: ॥४.२१॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 21

    Translation -
    A King is ever the destroyer of fiends who openly oppose him on the battlefield and disobey his orders. Just as an axe splits the timber and a stone breaks the earthen vessels, so should the powerful king assail and smash men devilish in nature, who come to fight against him.

    इस भाष्य को एडिट करें
    Top